________________
अध्यात्म
900000000
इतिचेन्न, परभवानुवाणात, अन्यथा सम्बारविशेषस्यैवासौ कालागावमप्युभयोस्तु
॥८५॥
सिद्धगुणेषु परिगणितं साम्प्रदायिकस्य मतस्यात्यन्तावर्जनीयत्वात् , नन्विदं मतं न युक्तं, चारित्रस्य प्रतिज्ञाविषयी
परीक्षावृ० कृतकालनाशनाश्यत्वात् इतिचेन्न, परभवानुबन्ध्यविरतपरिणामादेव चारित्रनाशसम्भवेन सहभूतस्य प्रतिज्ञाविषयीकृतकालनाशस्यान्यथासिद्धत्वेन तन्नाशकत्वायोगात्, अन्यथा सम्यक्त्वप्रतिज्ञाविषयीभूतयावजीवनावधिककालनाशात् परभवे सम्यक्त्वस्याप्यनुवृत्तिर्न स्यात् , सम्यक्त्वाभिव्यञ्जकस्याचारविशेषस्यैवासौ कालः प्रतिज्ञायत इति चेत्तर्हि |चारित्राभिव्यञ्जकस्याप्याचारविशेषस्यैव कालः प्रतिज्ञायत इति तुल्यं, भावश्रुतसङ्कल्पविषयत्वमप्युभयोस्तुल्यमेव, का नन्वेवं यदि चारित्रं मोक्षगतावनुवर्तते तर्हि उपशान्तमोहे लवसप्तमादिष्वपि तदनुवृत्तिप्रसङ्ग इति चेन्न, तेषामप्रविचारतामात्रेणैवोपशान्तमोहत्वोक्तेः, तत्त्वतस्तु तेप्युदितचारित्रमोहा एवेति कथं तत्संभवः, चारित्रानुवृत्त्या मोहोदयाभाव एव तत्रापाद्यत इति चेत्तत्र भवस्वभाव एव शरणम् , अन्यथा तिरश्चामपि देशविरतिः श्रूयते न तु तेषामित्यत्र किं नियामकं ? चरणदानादिलब्धीनां तत्र किं फलमि तिचेद्भवदभिमतम् न किंचित्, न चैतावता काचन हानि|रस्ति, नहि प्रयोजनक्षतिभिया सामग्रीकार्य नार्जयति, स्वभावस्तु तासामक्षत एव, विषयोपनिपाताभावमात्रेणैव व्यतीनामजननात् , अन्यथा प्रागिव परिणामविवर्त्तानजनयन् सिद्धोऽपि नूनं निःस्वभावः स्यात्, ऋजुसूत्रनयेन प्रतिक्षणं शुद्धपरिणामान् जनयत्येवासाविति चेत्तर्हि तन्नयेनैव पूर्वपूर्वक्षणापन्नास्ता अपि उत्तरोत्तरक्षणाक्रान्तास्ता जनयन्तीति तुल्यं, प्राक्तनफलं न जनयन्तीतिचेत् प्राक्तनं फलमसावपि न जनयतीति तुल्यं, अथ चारित्रं यद्यध्यवसायरूपं तर्हि तस्योपयोगरूपत्वेन केवलिनामुपयोगत्रयापत्तिः, यदि च योगस्थैर्यरूपं तदा तद्विलयादेव तद्विलय इति चेन्नाध्यवसायरू
00000000000000000000000404
0 000000000
JainEducation
For Private 3 Personal Use Only