SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 100000000000000000000000 तदुपचारान्यतरप्रतिसन्धानं न स्यादेकत्रैकदा विद्यमानानामेव धर्माणां कालादिभिरभेदवृत्त्युपचारान्यतराश्रयणेनैकधमप्रत्यायनमुखेन तावतां प्रत्यायनसंभवादित्याशङ्कयाहणय निच्छयस्स नाणे अभेयवित्ति कहं चरणविरहे। संतं चिय पडिवजइ फलेण जंसो असंतंपि॥१५३॥ न च निश्चयस्य ज्ञानेऽभेदवृत्तिः कथं चरणविरहे । सदेव प्रतिपद्यते फलेन यत्सोऽसदपि ॥ १५३ ।। का यद्यपि चारित्रं न तदानीं विद्यमानं तथाप्यनाश्रवलक्षणे तत्फले तदानीं विद्यमाने निश्चयेन तदभेदवृत्तिस्तदुपचारो का वा प्रतिसन्धीयते, निश्चयेन फलवत्तयैव वस्तुनः सत्ताभ्युपगमात्, अत एव सदपि ज्ञानं विना विरतिलक्षणं फलं न ज्ञानं | असदपि वा तत्स्वमादावप्रमादिनः फलसद्भावाद्विद्यमानमेव, न चैवं वस्तुनः पुरुषविवक्षानुसारितापत्तिः, स्वरूपानुसारित्वेऽपि तस्य व्यपदेशविशेषस्य पुरुषविवक्षाधीनत्वात् , कथंचित्तदनुसारितायामपि स्याद्वादिनामदोषाच्च, एवं च चारित्रभिन्नत्वेन प्रतिसंहितस्यानाश्रवलक्षणस्य ज्ञानेऽभेदप्रतिसन्धानात् तत्र ताद्रूप्यप्रतीतिर्न विरुद्धाऽनयैव दिशा सिद्धेषु चारित्रग्राहकाणि प्रमाणानि समर्थितानि भवन्ति, नन्वेवं निश्चयतस्तेषां चारित्रं व्यवहारतस्तु नेत्यापन्नम् , तच्चास्माकमप्यभिमतं, निश्चयतस्तत्सत्त्वे व्यवहारतस्तदभावस्याकिञ्चित्करत्वात् , अन्यथा निश्चयतोऽन्तरात्मनि विद्यमानमपि परमात्मत्वं व्यवहारेण पराक्रियेत, पराक्रियेत च दुर्दिनाभिभूतस्य भास्वतो भास्वरालोकशालित्वं, उज्जीव्येत च निश्चयेन पराकृतमप्यात्मनो मूर्तत्वं स्वाभिमतमिति व्यवहारेण, तस्माद्वस्तुनः सत्तायां निश्चय एव प्रयोजको व्यवहारस्तु व्यपदेशमात्र एवेति चेन्न, उक्तदिशौपचारिकनिश्चयेन तत्सत्त्वेप्यनुपचरितनिश्चयेन तदभावान्न ह्यनुपचरित एवम्भूतस्त 000000000000000000000000 श्रवलक्षणस्य ज्ञानवान, कथंचित्तदनुसारितायामविवक्षानुसारितापत्तिः, कलं न ज्ञानं JainEducational For Private Personal use only painelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy