SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अध्यात्म दानी चारित्रमभ्युपगच्छति, आचरणलक्षणस्यैवंभावस्याभावात, आत्मव्यवस्थानरूपं भावा(व)चरणं तदानीमबाधितमिति परीक्षावृक्ष चेन्न, एवम्भूतस्य प्रसिद्धव्युत्पत्त्यर्थमाश्रित्यैव प्रवृत्तेः, अन्यथा कालादिभिरभेद इति प्रतिसन्धानं विनाप्याहत्य चारि॥८२॥ त्रपदज्ञानाद्यपस्थितिप्रसंगाद्भावचरणरूपतदर्थाक्रान्तत्वात्तस्य तथाभिप्रायग्रहे ततस्तथोपस्थितिरविरुद्धैवेति चेत् तथापि चारित्रपदप्रवृत्तिनिमित्ताकान्तं ज्ञानमेव पर्यवसन्नं नन्वतिरिक्तमिति विपरीतसिद्धिः, निश्चयेनाभेदसिद्धावपि व्यवहारेण भेदः सेत्स्यत इति चेन्न, तस्य त्वया साधकत्वेनानभ्युपगमात्, तदर्थस्य तदानीमभावाच्च । एतेन शब्दसमभिरूढौ व्या ख्यातौ, ऋजुसूत्रोऽपि शैलेशीचरमसमयविश्रान्तःसन्न तदुत्तरक्षणानां चारित्राक्रान्ततामभिधत्ते, तस्मादुपचारादभिकधीयमानमपि चारित्रं न तत्स्वभावसाधनायालं, न खलु गोत्वेनोपचरितोपि षण्ढः पयसा पात्रीं पूरयतीति दिगू,॥१५३॥ |" अथाया सामाइए आया सामाइयस्स अहे इति" सूत्रमनुस्मृत्यात्मरूपतया सिद्धेष्वपि चारित्रस्य सत्तां ये समुप-10 यन्ति ताननुशासितुमाहनवि आया चरणं चिय आया सामाइअंति वयणेणं। दवियाया भयणाए चरणायो सवथोवुत्ति॥१५॥ नाप्यात्मा चरणमेवात्मा सामायिकमिति वचनेन । द्रव्यात्मा भजनया चरणात्मा सर्वस्तोक इति ॥१५४॥ द्रव्यार्थिक हि नयमनुसृत्य गुणप्रतिपन्नात्मा चरणमित्युच्यते, तदुक्तं "जीवो गुणपडिवन्नो णयस्स दबहियस्स 10 सामइअन्ति ।" न चैतावतात्मा चारित्रमेवेत्यागतं, अष्टानामप्यात्मनामविशेषेण नियमप्रसङ्गात्, अथ द्रव्यात्मनः OOREOGSPOGா 300000000000000000000 ॥८२॥ Jain Education anal For Private & Personel Use Only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy