SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अध्यात्म BOGOOGGGGGGGGGGGGGGGGGG णय खइअंपि चरित्तं जोगणिरोहेण तं विलयमेइ । अण्णह विहलो पत्तो विरहो चारित्तमोहस्स॥१४०॥ परीक्षा वृ० नच क्षायिकमपि चारित्रं योगनिरोधेन तद्विलयमेति । अन्यथा विफलः प्राप्तो विरहश्चारित्रमोहस्य ॥ १४० ॥ तेणं सुद्धवओगो चरणं नाणाउ दंसणमिवणं । कारणकजविभागा सततमिय किन्न सिद्धेसु ॥ १४१॥ तेन शुद्धोपयोगश्चरणं ज्ञानाद्दर्शनमिवान्यत् । कारणकार्यविभागात् स्वतन्त्रमिति किन्न सिद्धेषु ॥ १४१ ॥ का आसामयं तात्पर्यार्थ:-यत्तावदुक्तं क्रियारूपं चारित्रं नतु शाश्वतात्मपरिणाम इति, तत्र किं क्रियाया आन्तरपरिणामरूपत्वेऽपि योगसापेक्षतया न शाश्वतत्वमित्यभिमतं कृत्तीर्था(क्रिया)भिव्यक्तस्वरूपस्य तस्य बाह्यत्वादेवन तथात्वमिति वा | आद्ये "णयखइयंवी" त्यादिना समाधानं वक्ष्यते; अन्त्ये तु भावशून्यक्रियायाश्चारित्रत्वानभ्युपगमेन कथं क्रियारूपत्वमेव तस्य, अथ क्रियाजनकीभूतो भावो ज्ञानमेव, तजन्यक्रियैव चारित्रमित्यस्माकमभ्युपगमः इतिचेत, हन्त तर्हि |निःशङ्कितादिबाह्याचार एवास्तु सम्यक्त्वम् , तदनुगुणो भावस्तु ज्ञानमेवेति सम्यक्त्वमपि नातिरिच्येत; तथा च सिद्धानां चारित्रमिव सम्यक्त्वमपि न स्यादिति दुरुद्धरोऽपसिद्धान्तदोषः, अथ न बाह्याचार एव सम्यक्त्वं तेन विनाऽपि तच्छ्वणात् , अपितु निःशङ्किताद्याचारशमसंवेगादिलिङ्गाभिव्यङ्ग-यः कश्चिदात्मपरिणाम उक्तंच “से य सम्मत्ते पसत्थ|सम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते ति" अयं च दर्शनमोह शनमाह-॥७०।। क्षयक्षयोपशमोपशमजन्यो भावविशेष एव नतु तत्त्वार्थश्रद्धानमपर्याप्तावस्थायां तदभावादिति पंचाशकवृत्ती व्यवस्थितं । तथाच दर्शनमोहक्षयोपनीतं क्षायिक सम्यक्त्वं सिद्धानामक्षतमेवेति चेत्, हन्त तर्हि चारित्रमपि प्रेक्षादिव्यापा -காடுடுடுடுடுடுடுடுடு FREOGRESS Jain Education a For Private & Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy