________________
000000000000000000000
जंपुणतंइहभवियं तं किरियारूवमेव णेअवं। अहवा भवोण मोक्खो णो तम्मि भवे हिअमहवा ॥१३४॥
यत्पुनस्तदैभविकं तत्क्रियारूपमेव ज्ञातव्यम् । अथवा भवो न मोक्षो न तस्मिन् भवे हितमथवा ॥ १३४ ॥ णय मोक्खसुहे लद्धे तयणुट्टाणस्स हंदि वेफल्लं । तत्कारणस्स इहरा नाणस्स वि होइ वेफल्लं ॥ १३५ ॥
नच मोक्षसुखे लब्धे तदनुष्ठानस्य भवति वैफल्यम् । तत्कारणस्येतरथा ज्ञानस्यापि भवति वैफल्यम् ॥ १३५ ॥ णेव पइण्णाभंगो अहिआवहिपरणंमि चरणस्स । सा वा किरियारूवे सुअकरणे जं करेमित्ति ॥१३६॥
नैव प्रतिज्ञाभङ्गोऽधिकावधिपूरणे चरणस्य । सा वा क्रियारूपे श्रुतकरणे यत्करोमीति ॥ १३६ ॥ अह चरणमनुहाणं तंण सरीरं विणुत्ति जइ बुद्धी । तेण विणा नाणाई ता तस्स अहेउअंपत्तं ॥१३७॥
अथ चरणमनुष्ठानं तन्न शरीरं विनेति यदि बुद्धिः । तेन विना ज्ञानादि तत्तस्याहेतुकं प्राप्तम् ॥ १३७ ।। (अपि च) किरिया खलु ओदयिगी खइअं चरणं ति दोण्ह मह भेओ।
सा तेण बज्झचरणं अब्भंतरयं तु परिणामो ॥१३८ ॥ क्रिया खल्वौदयिकी क्षायिक चरणमितिद्वयोर्महान भेदः । सा तेन बाह्यचरणमाभ्यन्तरं तु परिणामः ॥ १३८ । आयाखलु सामइए आया सामाइअस्स अट्ठोत्ति । तेणेव इमं सुत्तं भासइ तं आयपरिणामं ॥ १३९॥
आत्मा खलु सामायिकमात्मा सामायिकस्वार्थ इति । तेनैवेदं सूत्रं भाषते तमात्मपरिणामम् ॥ १३९ ।।
000000000000000000000
Jain Education Thémational
For Private Personel Use Only
www.jainelibrary.org