SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000 जंपुणतंइहभवियं तं किरियारूवमेव णेअवं। अहवा भवोण मोक्खो णो तम्मि भवे हिअमहवा ॥१३४॥ यत्पुनस्तदैभविकं तत्क्रियारूपमेव ज्ञातव्यम् । अथवा भवो न मोक्षो न तस्मिन् भवे हितमथवा ॥ १३४ ॥ णय मोक्खसुहे लद्धे तयणुट्टाणस्स हंदि वेफल्लं । तत्कारणस्स इहरा नाणस्स वि होइ वेफल्लं ॥ १३५ ॥ नच मोक्षसुखे लब्धे तदनुष्ठानस्य भवति वैफल्यम् । तत्कारणस्येतरथा ज्ञानस्यापि भवति वैफल्यम् ॥ १३५ ॥ णेव पइण्णाभंगो अहिआवहिपरणंमि चरणस्स । सा वा किरियारूवे सुअकरणे जं करेमित्ति ॥१३६॥ नैव प्रतिज्ञाभङ्गोऽधिकावधिपूरणे चरणस्य । सा वा क्रियारूपे श्रुतकरणे यत्करोमीति ॥ १३६ ॥ अह चरणमनुहाणं तंण सरीरं विणुत्ति जइ बुद्धी । तेण विणा नाणाई ता तस्स अहेउअंपत्तं ॥१३७॥ अथ चरणमनुष्ठानं तन्न शरीरं विनेति यदि बुद्धिः । तेन विना ज्ञानादि तत्तस्याहेतुकं प्राप्तम् ॥ १३७ ।। (अपि च) किरिया खलु ओदयिगी खइअं चरणं ति दोण्ह मह भेओ। सा तेण बज्झचरणं अब्भंतरयं तु परिणामो ॥१३८ ॥ क्रिया खल्वौदयिकी क्षायिक चरणमितिद्वयोर्महान भेदः । सा तेन बाह्यचरणमाभ्यन्तरं तु परिणामः ॥ १३८ । आयाखलु सामइए आया सामाइअस्स अट्ठोत्ति । तेणेव इमं सुत्तं भासइ तं आयपरिणामं ॥ १३९॥ आत्मा खलु सामायिकमात्मा सामायिकस्वार्थ इति । तेनैवेदं सूत्रं भाषते तमात्मपरिणामम् ॥ १३९ ।। 000000000000000000000 Jain Education Thémational For Private Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy