SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 3000000 अध्यात्म @@@@000000000000 नणु इह देसणिसेहे णोसदो तेण तस्स देसस्स । अत्यु णिसेहो किरियारूवस्स ण सत्तिरुवस्स १३२/परीक्षा वृ० नन्विह देशनिषेधे नो शब्दस्तेन तस्य देशस्य । अस्तु निषेधः क्रियारूपस्य न शक्तिरूपस्य ॥ १३२ ॥ ननु नो चारित्तीत्यत्र नोपदस्य देशनिषेधार्थकत्वात् क्रियारूपतदेकदेशनिषेधेऽपि चारित्रमोहक्षयजनितस्यात्मपरिजाणामविशेषरूपस्य चारित्रस्य तत्राक्षतत्वेन न काचित्सूत्रबाधा, अथ क्रियारूपमेव चारित्रं नतु ज्ञानादिवच्छाश्वतात्मप-का रिणामरूपं, अत एव क्रियायाः परभवाननुगामितया तस्यैहिकत्वमेव नतु पारभविकत्वमित्युपदिष्टं तथाहि-" इहभविएं भंते चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते ? गो० इहभविए चरित्ते णो परभविए चरित्ते णो तदुभयभविए चरिते इति"व्याख्यातं चेदं चरित्रसूत्रे निर्वचनविशेषस्त(पात्त)थाहि-चारित्रमैहभविकमेव नहि चारित्रवानिह भूत्वा तेनैव चारि-1 त्रेण पुनश्चारित्री भवति, यावज्जीवतावधिकत्वात्तस्य, किञ्च चारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पा-1 दात्तत्र च विरतेरत्यन्तमभावान्मोक्षगतावपि चारित्रसंभवाभावादू, चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिञ्चि करत्वात् यावजीवमिति प्रतिज्ञासमाप्तेस्तदन्यस्या अग्रहणत्वा(णा)त् अनुष्ठानरूपत्वाच्च चारित्रस्य शरीराभावे च तदयोगादत एवोच्यते "सिद्धे णो चरित्ती णो अचरित्ती णो चरित्ताचरित्तीति वा" विरतेरभावादितीतिचेदत्रोच्यते ॥६९॥ जइ किरियारूवं चिय चारित्तंणेव आयपरिणामो। तो किरियारूवं चिय सम्मत्तं णायपरिणामो॥१३३॥ __ यदि क्रियारूपमेव चारित्रं नैवात्मपरिणामः । तक्रियारूपमेव सम्यक्त्वं नात्मपरिणामः ॥ १३३ ॥ 1000000000000000000000000 en Educon For Private Personal use only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy