________________
3000000
अध्यात्म
@@@@000000000000
नणु इह देसणिसेहे णोसदो तेण तस्स देसस्स । अत्यु णिसेहो किरियारूवस्स ण सत्तिरुवस्स १३२/परीक्षा वृ०
नन्विह देशनिषेधे नो शब्दस्तेन तस्य देशस्य । अस्तु निषेधः क्रियारूपस्य न शक्तिरूपस्य ॥ १३२ ॥ ननु नो चारित्तीत्यत्र नोपदस्य देशनिषेधार्थकत्वात् क्रियारूपतदेकदेशनिषेधेऽपि चारित्रमोहक्षयजनितस्यात्मपरिजाणामविशेषरूपस्य चारित्रस्य तत्राक्षतत्वेन न काचित्सूत्रबाधा, अथ क्रियारूपमेव चारित्रं नतु ज्ञानादिवच्छाश्वतात्मप-का रिणामरूपं, अत एव क्रियायाः परभवाननुगामितया तस्यैहिकत्वमेव नतु पारभविकत्वमित्युपदिष्टं तथाहि-" इहभविएं भंते चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते ? गो० इहभविए चरित्ते णो परभविए चरित्ते णो तदुभयभविए चरिते इति"व्याख्यातं चेदं चरित्रसूत्रे निर्वचनविशेषस्त(पात्त)थाहि-चारित्रमैहभविकमेव नहि चारित्रवानिह भूत्वा तेनैव चारि-1 त्रेण पुनश्चारित्री भवति, यावज्जीवतावधिकत्वात्तस्य, किञ्च चारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पा-1 दात्तत्र च विरतेरत्यन्तमभावान्मोक्षगतावपि चारित्रसंभवाभावादू, चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिञ्चि
करत्वात् यावजीवमिति प्रतिज्ञासमाप्तेस्तदन्यस्या अग्रहणत्वा(णा)त् अनुष्ठानरूपत्वाच्च चारित्रस्य शरीराभावे च तदयोगादत एवोच्यते "सिद्धे णो चरित्ती णो अचरित्ती णो चरित्ताचरित्तीति वा" विरतेरभावादितीतिचेदत्रोच्यते
॥६९॥ जइ किरियारूवं चिय चारित्तंणेव आयपरिणामो। तो किरियारूवं चिय सम्मत्तं णायपरिणामो॥१३३॥
__ यदि क्रियारूपमेव चारित्रं नैवात्मपरिणामः । तक्रियारूपमेव सम्यक्त्वं नात्मपरिणामः ॥ १३३ ॥
1000000000000000000000000
en Educon
For Private Personal use only