SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 3 अध्यात्म परीक्षावृ० sẽGeoreoverest तस्स य सहावसिद्धा किरिया गुणकरणजोगमहिगिच्च। कम्मुवणीआवि हवे झुंजणकरणंतु अहिगिच्च १२६ तस्य स्वभावसिद्धा, क्रिया गुणकरणयोगमधिकृत्य । कर्मोपनीतापि भवेद् युञ्जनाक्रियां त्वधिकृत्य ॥ १२६ ॥ केवलिनो हि श्रुतगुणकरणस्य केवलज्ञान एवान्तर्भावात्तपःसंयमयो!श्रुतगुणकरणयोश्च बाह्यावलम्बननिरपेक्षत्वेन शैलेश्यवस्थायां सर्वसंवरप्राप्त्यातिविशुद्धत्वेन च गुणकरणमाश्रित्य परापेक्षाराहित्येन स्वाभाविक्येव क्रिया, मनोवाक्कायरूपं युञ्जनाकरणं त्वाश्रित्य नामकर्मापेक्षणान्न तथा, नच गुणकरणेऽपि शरीराद्यपेक्षास्तीति वाच्यं, सिद्धेषु तदभावात् , चारित्रतपसोरपि योगाद्यपेक्षत्वमते तु नैश्चयिकयोर्ज्ञानाविष्वग्भूतयोस्तयोरिह ग्रहणमिति मन्तव्यम् ॥१२६॥ अथ यथास्य सिद्धत्वप्राप्तिस्तथाहअह सो सेलेसीए झाणाणलदडुसयलकम्ममलो। कणगं व सवह च्चिय लद्धसहावो हवइ सिद्धो ॥१२७॥ __ अथ स शैलेश्यां ध्यानानलदग्धसकलकर्ममलः । कनकमिव सर्वथैव लब्धस्वभावो भवति सिद्धः ॥ १२७ ॥ ___ अथ स भगवान् , शैलेश्यां, ध्यानमहिम्ना सकलकर्मप्रकृतीः क्षयं नीत्वा, तदभावादेव सर्वथा लब्धस्वभावः सिद्धो भवति ॥ १२७ ॥ एवं चास्य लब्धस्वभावस्य सतः स्वाभाविकमिदं गुणाष्टकमाविर्भवतीत्याहतस्स वरनादसणवरसुहसम्मत्तचरणनिच्चठिई । अवगाहणा अणंता मुत्ताणं खइयविरिअंच॥ १२८ ॥ तस्य वरज्ञानदर्शनवरसुखसम्यक्त्वचरणनित्यस्थितिः । अवगाहनाऽनन्ता मूर्ती(क्ता)नां क्षायिकवीर्य च ॥१२८॥ 300000000000000000000000 Jain Education For Private & Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy