________________
GROOT
अध्यात्म० मोहविलएण नाणं णामुदया चेव तस्स पारंमं । तो वण्णाइविसेसो तं होउ ण धाउरहिअत्तं ॥११५॥ परीक्षावृ०
मोहविलयेन ज्ञानं नामोदयाच्चैव तस्य पारम्यम् । तद्वर्णादिविशेषः तद्भवतु न धातुरहितत्वम् ॥ ११५ ॥ PI " संघयणरूवसंठाणवण्णगइसत्तसारऊसासा । एमाइणुत्तराई हवंति णामोदया तस्स ॥१॥" इति वचनाद्भ
गवतां देहे नामकर्मोदयातिशयावर्णाद्यतिशय एव पारम्यं, नतु सर्वथा धातुरहितस्वं, मोहक्षयस्य तत्रातन्त्रत्वाद्, नामकर्मातिशयस्य वर्णाद्यतिशय एवोपयोगित्वात्तथैवोपदेशात्तदतिशयकारिणीनां लब्धीनामपि वर्णाद्यतिशायकत्वस्यैव भणनात्तदुक्तं “ तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव, जायते(न्ते) सर्वरुछिदः ॥१॥ तथा । योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥१॥ मलः किल समाम्नातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ॥३॥ योगिनां योगसंपत्ति|माहात्म्याद्विविधोऽपि सः। कस्तूरिकापरिमलो, रोगहा सर्वरोगिणाम् ॥४॥ योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः। क्षिणोति तत्क्षणं सर्वा-नामयानामयाविनाम् ॥ ५ ॥ नखाः केशा रदाश्चान्यदपि योगशरीरजम् । भजते भैषजीभावमिति सवौषधिः स्मृता ॥६॥ तथाहि तीर्थनाथानां, योगिनां चक्रवर्त्तिनाम् । देहास्थिसकलस्तोमः,
१ ।। सर्वस्वर्गेषु पूज्यते ॥७॥” इति, एवं च भगवतां कवलाहारस्वीकारे न किश्चित् (क्षो) क्ष्यते, तेन क्षुद्वेदना-16 नाशात्तज्जन्यमलस्य चलब्धिविशेषेण सुरभीकरणातूनच भगवतां जाठरानलनाश एव युक्तो,मोहक्षयस्य तदनाशकत्वाल
00000000000000000000000
PEOS 0000000
JainEducatior
g ional
For Private
Personel Use Only
wjainelibrary.org