________________
अध्यात्म
परीक्षा वृ०
॥ ५९॥
0000000000000000000000
क्षुदेवाहारप्रवृत्तिहेतुर्बुभुक्षा तु काचित्की, सत्यामपि तस्या मन्दाग्नेविना क्षुधं तदभावाद्, एतेन बुभुक्षैव तद्धेतुर्नतु क्षुत् मानाभावादिति परास्तम् ॥१०९॥ अथ पात्राभावात् केवलिनामाहारो न भवतीत्याशङ्कां परिह माहपत्तं ममत्तहेऊ जुत्तं वोत्तं पुणो ण देहुब । इहरा णिम्ममभावो जिणाण कह पाणिपत्ताणं ॥११॥
पात्रं ममत्वहेतुर्युक्त वक्तुं पुनर्न देह इव । इतरथा निर्ममभावो जिनानां कथं पाणिपात्राणाम् ॥ ११० ॥ भगवतां हि निर्मोहत्वेन ममकाराभावात् कवलाहारोपहारहेतुपात्रधारणमनौचित्यवर्जिततया दुरवधीरणं, न च स्वरूपत एव पात्रस्य ममत्वहेतुत्वमस्ति, पाणिपात्राणामहतां केवलज्ञानानुत्पत्तिप्रसङ्गाद्वाह्यपात्रत्वेनैव तथात्वमिति चेद्वाह्यत्वं किमात्मभिन्नत्वं आत्मोपगृहीतान्यत्वं शरीरान्यत्वं वा ? अशक्यपरिहारभिन्नत्वंवा ? नाद्यः पाणिपात्रस्यापि तथात्वान्न द्वितीयो बाह्यत्वेनाभिमतस्याप्यतथात्वान्न तृतीयः शरीरस्यापि ममताहेतुत्वेन व्यभिचारेण शरीरान्यत्वेन ममताहेतुत्वाभावादिदं मदीयमिति धीद्वारा जगत एव तद्धेतुत्वात् पात्रविषयकमदीयत्वधीद्वारापि पाण्यपाणिसाधारणपात्रत्वेनैव तथात्वान्नापि चतुर्थः शरीरस्येव पात्रस्याप्यशक्यपरिहारत्वाच्छरीरं नाम कर्मस्थितेर्दीर्घतयाऽशक्यपरिहारमितिचेदिदमपि वेदनीयकर्मस्थितेीर्घतया तथा, यत्तु" खीणम्मि अंतराए णो से अअसक्कपरिहारोत्ति " केनचिदुक्तं तद्बहुविचारणीयम् । अन्तरायक्षयेण शक्त्या सर्वविषयकवीर्योत्पत्तावपि तस्य व्यक्त्या सर्वविषयकत्वाभावात् , परिहारहेतोर्वीर्यस्य सत्त्वेपि हेत्वन्तराभावादपरिहारसंभवाद्योगादिहेतुसाम्राज्याद्वीर्यप्रयोगे सति विघ्नाभावस्यैवान्तरायक्षयप्रयोजनत्वात्तथाच क्षमाश्रमणाः"दितस्स लभंतस्स व भुंजंतस्स व णिज(जिण)स्स एस गुणो।खीणंतराइअत्ते जं से विग्धं ण संहवइत्ति” तस्मा
00000000000000000000
For Private 3 Personal Use Only
Asainelibrary.org