SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ वोद्देश्यविधेयभावव्यवस्थाऽऽकरे प्रपञ्चिता, एवं च तस्य विहितत्वं भूयोग्रहणेऽप्रयोजक, स्तोकतया विधानमपि न प्रमा दत्वप्रयोजक, भणितस्यापि स्तोकस्यैव विधानेन प्रमादत्व(त्वा)प्रसङ्गात् , प्रमादानुबन्धितां तु तस्य न वारयामः; प्रमादlal हेतूनां जगदालम्बनत्वाद्, यदपकर्षो गुणस्तदुत्कर्षो दोष इत्यपि नात्रानुकूलम् , आहारोत्कर्षापकर्षयोः स्वतो दोषगुणभावा-16 भावात्तत्तत्परिणामजननद्वारैव तयोस्तथात्वाच्च; अत एव स्निग्धाहारादि ग्रहणेऽपि स्थूलभद्रादीनां न दोषो, नवा स्वल्पाहारग्रहणेऽपि बाह्यतपस्विनां पारमार्थिको गुण इति, तस्मादभिष्वङ्गानभिष्वङ्गाभ्यां प्रमादोऽप्रमादो वाऽऽहारो नतु प्रमाद एवेति निश्चयो ग्राह्यः ॥ १०८॥ अथापवादिकत्वादाहारः प्रमाद इति पराचिकीर्षुराहआहारोण पमाओभण्णइ अववाइओत्ति काऊणं। अववाया वोलीणा वीयभयाणं जिणाण जओ॥१०९॥ आहारो न प्रमादो भण्यते अपवादिक इति कृत्वा । अपवादा विलीना वीतभयानां जिनानां यतः ॥ १०९॥ | न खलूत्सर्गमार्गपालनाक्षमस्यानाचाराद्विभ्यतो मृदुमार्गपालनरूपोऽपवादः केवलिनां संभवति; भयमोहनीयसत्ताया अप्यभावान्नच कारणिकत्वलक्षणमापवादिकत्वं प्रामादिकत्वव्याप्तमस्ति। स्यादेतद्वैयावृत्त्यवेदनादीनां कारणानां प्रवर्त्ततां निवर्त्ततामित्याद्याकारकेच्छाविषयतयैवाहारप्रवृत्तिहेतुत्वात् कथं न कारणिकाहारग्रहणे केवलिनां सरागत्वप्रसङ्गो, न च क्षुद्वेदनायाः स्वरूपत एव तत्र हेतुत्वानोक्तदोष इति वाच्यम्, दुःखनिवृत्त्युपायप्रवृत्तौ दुःखस्य स्वतोऽनुपयोगित्वाद्विद्यमानस्येवाविद्यमानस्यापि दुःखस्य निवृत्त्यार्थितयैव प्रवृत्तेश्च; मैवम् , दुःखनिवृत्त्यर्थिप्रवृत्तौ दुःखनिवृत्तीच्छाया हेतुत्वेऽपि विद्यमानदुःखनाशोपाये वीतरागप्रवृत्तौ विद्यमानदुःखस्य विनैवेच्छामनौचित्यवर्जकत्वेनोपयोगाद्वस्तुतः सर्वत्र ®®®®®®®®®® है 300000000000000000 त्याविषयतयैवाहारप्रवृत्ति इति वाच्यम्, सा,दुःखनिवृत्यार्थ प्रकवनोपयोगाद्वस्तुतः Jain Education in For Private & Personel Use Only K ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy