________________
अध्यात्म
॥ ५८॥
0000000000000000000000000
काप्रति हेतुर्बह्वाहारादिकं च कदाचित्तद्वृत्त्युद्बोधकतयैवोपयुज्यते, नत्वाहारत्वेन तद्धेतुतास्ति; तथाच हतदर्शनावरणानां लाया
भगवतामाहारमात्रेण निद्रापादनप्रलापो दिगम्बराणामरण्यरुदितमेव ॥१०७॥ अथ स्तोकतानुज्ञानादेव तस्य प्रमादत्वमित्याशङ्का निराचिकीर्षुराहण य तस्स थोवयाए जेण अणुण्णा तओतओ दुट्टो।णिव दया.जं णिहाइपसंगओतस्स ॥१०॥
नच तस्य स्तोकताया येनानुज्ञा ततस्तको दुष्टः । निद्रेव दुष्टता यन्निद्रादिप्रसङ्गतस्तस्य ॥ १०८ ॥ परे ह्यनुमिन्वते 'आहारः प्रमादः स्तोकतया तदनुज्ञानान्निद्रावत्'नचेदमसिद्धम् “थोवाहारोथोवभणिओ अजो होइ थोवनिद्दोआथोवोवहिउवगरणो तस्स हु देवाविपणमंती"त्याद्यवादशतसिद्धत्वात्।नचोपकरणे व्यभिचारस्तस्यापि प्रमादरूपत्वान्न च विपक्षबाधकतर्कविरहः प्रमादत्वविरहे विहितस्य तस्य बाहुल्येन ग्रहणप्रसङ्गादितिचेन्न, नह्ययं स्वतो दोषो गुणो वा निद्रादिजनकतया ब्रह्मचर्यगुप्तिविघटतया च दोषो भूयस्त्वस्निग्धत्वाभीक्ष्णप्रवृत्त्यादिविशिष्टस्तदुक्तम्" अच्चाहारं ण सहे अइणिद्धेण विसया उइजंति । जायामायाहारो तंपि पकामंण इच्छामि ” तथाच क्षीणमोहनिद्राऽब्रह्मणां 0 तद्वात्तैव का ? संयमोपकारकतया निद्राद्यजनकतया च स्तोकाहार एव गुण इति स्तोकत्वेनैव तस्य विधिराहारस्य रागप्राप्तत्वेन स्तोकत्वांश एव तस्य विधिव्यापारविश्रामात्, “अदग्धदहनन्यायेन" हि यावदप्राप्तं तावदेव विधेयं, अत एव ॥५ ॥ " लोहितोष्णीषात् ऋत्विजः प्रचरन्ती” त्यत्र ऋत्विक्प्रचरणस्य प्रत्यक्षसिद्धत्वेन लोहितोष्णीषत्वमात्रं विधेयं “ दना-87 नु जुहोतीत्यादौ च " दनः प्रत्यक्षसिद्धत्वे करणत्वमात्रं विधेयं, लक्ष्यलक्षणयोश्चान्यतरसिध्यसिद्ध्यनुरोधेनोभयत्रै
300000000000000000000
Jain Education
For Private Personal Use Only
COINJaineibrary.org