SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥ ५८॥ 0000000000000000000000000 काप्रति हेतुर्बह्वाहारादिकं च कदाचित्तद्वृत्त्युद्बोधकतयैवोपयुज्यते, नत्वाहारत्वेन तद्धेतुतास्ति; तथाच हतदर्शनावरणानां लाया भगवतामाहारमात्रेण निद्रापादनप्रलापो दिगम्बराणामरण्यरुदितमेव ॥१०७॥ अथ स्तोकतानुज्ञानादेव तस्य प्रमादत्वमित्याशङ्का निराचिकीर्षुराहण य तस्स थोवयाए जेण अणुण्णा तओतओ दुट्टो।णिव दया.जं णिहाइपसंगओतस्स ॥१०॥ नच तस्य स्तोकताया येनानुज्ञा ततस्तको दुष्टः । निद्रेव दुष्टता यन्निद्रादिप्रसङ्गतस्तस्य ॥ १०८ ॥ परे ह्यनुमिन्वते 'आहारः प्रमादः स्तोकतया तदनुज्ञानान्निद्रावत्'नचेदमसिद्धम् “थोवाहारोथोवभणिओ अजो होइ थोवनिद्दोआथोवोवहिउवगरणो तस्स हु देवाविपणमंती"त्याद्यवादशतसिद्धत्वात्।नचोपकरणे व्यभिचारस्तस्यापि प्रमादरूपत्वान्न च विपक्षबाधकतर्कविरहः प्रमादत्वविरहे विहितस्य तस्य बाहुल्येन ग्रहणप्रसङ्गादितिचेन्न, नह्ययं स्वतो दोषो गुणो वा निद्रादिजनकतया ब्रह्मचर्यगुप्तिविघटतया च दोषो भूयस्त्वस्निग्धत्वाभीक्ष्णप्रवृत्त्यादिविशिष्टस्तदुक्तम्" अच्चाहारं ण सहे अइणिद्धेण विसया उइजंति । जायामायाहारो तंपि पकामंण इच्छामि ” तथाच क्षीणमोहनिद्राऽब्रह्मणां 0 तद्वात्तैव का ? संयमोपकारकतया निद्राद्यजनकतया च स्तोकाहार एव गुण इति स्तोकत्वेनैव तस्य विधिराहारस्य रागप्राप्तत्वेन स्तोकत्वांश एव तस्य विधिव्यापारविश्रामात्, “अदग्धदहनन्यायेन" हि यावदप्राप्तं तावदेव विधेयं, अत एव ॥५ ॥ " लोहितोष्णीषात् ऋत्विजः प्रचरन्ती” त्यत्र ऋत्विक्प्रचरणस्य प्रत्यक्षसिद्धत्वेन लोहितोष्णीषत्वमात्रं विधेयं “ दना-87 नु जुहोतीत्यादौ च " दनः प्रत्यक्षसिद्धत्वे करणत्वमात्रं विधेयं, लक्ष्यलक्षणयोश्चान्यतरसिध्यसिद्ध्यनुरोधेनोभयत्रै 300000000000000000000 Jain Education For Private Personal Use Only COINJaineibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy