SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Jain Education | खेदोदीरणापादनमभिप्रेतमिति चेन्न वाक्प्रयोगस्य रागयोग दुष्प्रणिधानादिरूपप्रमादाव्याप्यत्वाद्वीतरागप्रवृत्तेर्व्युत्पादितत्वात् ॥ १०२ ॥ अथैवं भगवतां वाकूप्रयोगात् कथंचित् खेदोत्पत्तावपि तदनुदीरणोकेर्भुक्त्यापि क्षुन्निवृत्तिजन्यसुखोत्पत्तावपि तदनुदीरणसूचनक्षमायाः फलमाह - भुत्तीइ सुदुप्पत्ती तं पुण जोगादुदीरियं होजा । एसा परजुत्तिलया एएण पकंपिया या ॥ १०३ ॥ भुक्त्या सुखोत्पत्तिस्तत्पुनर्योगादुदीरितं भवेत् । एषा परयुक्तिलता एतेन प्रकम्पिता ज्ञेया ॥ १०३ ॥ स्पष्टा ॥१०३॥ ननु भुक्तिव्यापारेण दुष्प्रणिहिता योगाः प्रमादरूपतामास्कन्दन्तः कथमिव न वेदनीयमुदीरयेयुरत एव न तदनुदीरकाणां सप्तमगुणस्थानवर्त्तिनामपि कवलाहारक्रीडाव्रीडावगुण्ठनमिति कुतस्तरामुत्तरोत्तरगुणस्थानप्रणयिनां तदित्याशङ्कायामाह - दु दुपणिहापि केवलिजोगाण होइ भुत्तीए । तं रागद्दोसकयं ते पुण तेसिं विलीणेति ॥१०४॥ नच दुष्प्रणिधानमपि केवलियोगानां भवन्ति भुक्त्या । तद्रागद्वेषकृतं तौ पुनस्तेषां विलीनाविति ॥ १०४ ॥ | इय सत्तमाइ फासगकोडिन्नाईण कवलभोईणं । णेव य दुप्पणिहाणं सुप्पणिहाणस्स माहप्पा ॥१०५॥ इति सप्तमादिस्पर्शककौण्डिन्यादीनां कवलभोजिनाम् । नैव च दुष्प्रणिधानं सुप्रणिधानस्य माहात्म्यात् ।। १०५ ॥ न खलु कवलाहारव्यापारमात्रेण योगानां दुष्प्रणिधानमपि तु तदभिष्वङ्गपरिणामेनात एव दुष्प्रणिधानदुष्प्रयुक्त For Private & Personal Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy