SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥ ५५॥ 3000000000000000000000000 स्यैव तस्य बद्धत्वाद्यदुक्तम् “नणु तन्न जहोवचियं, तहाणुभवओकयागमाईआ। तप्पाउग्गं चिय तं, तेण चियं सज्झरो परीक्षावृ० गब।" ननु साध्योऽसाध्यो वा रोग इत्येव कथं विवेचनीयमिति चेदत्र वदन्ति “ अणुवक्कमओ णासइ, कालेणोवक्क-1 की मेण खिप्पंति । कालेणेवासज्झो, सज्झासज्झं तहा कम्मं ” यथाहि-साध्यो रोग उपक्रमसामग्र्यभावान्निजभुक्तिच्छेदनकालेनैव नश्यति, तत्सामग्यां पुनरवागप्यसाध्यस्तु नोपक्रमशतेनापि । तथा कर्मणोप्युपक्रमयोग्यतया बद्धस्य तत्सामग्रीसमवधानासमवधानाभ्यां कालेनार्वाकू च नाशोऽतादृशस्तु भोगेनैवेति साध्यासाध्यता भाव्या । नचानुपक्रान्तस्य नोपक्रमणीयत्वमेवेतिवाच्यम् , स्वरूपयोग्यतायाः सहकारियोग्यताऽव्याप्यत्वादध्यवसायविशेषजन्यतावच्छेदकतयैवोपक्रमणीयत्वसिद्धेरिममेवाथै साधयन्ति “ सज्झासझं कम्म किरियाए दोसओ जहा रोगो। सज्झमुवकामिजइ एत्तो च्चिय सज्झरोगं व "क्रियाया उपक्रमलक्षणायाः, उपक्रम्यते वर्तमानयत्नजन्योपक्रमविषयः कर्मण उपक्रमणीयत्वात् तदुपक्रमाय यतितव्यमितिभावः । प्रकारान्तरेण साधयन्ति “ सज्झामयहेऊओ सजनिआणासओहवा सझं। सोवक्कमणमयं पुण देहो देहाइभावाओ।" उपक्रमविषयः कर्म साध्यं, साध्यामयहेतुत्वाद्देहवृत्तित्वाद्वा देहहेतुत्वादेहवत् । साध्यनिदानत्वं |च यद्यपि कर्मणः साध्यत्वसिद्धौ सिद्ध्यति तथापि तत्संसाध्यैवायं प्रपञ्चो निदानीभूताध्यवसायवैचित्र्याद्वा तत्साध्यमि ॥ ५५॥ त्याहुः । अत्रैव वैशद्यायोपपत्त्यन्तरं प्रकटयन्ति “किश्चिदकाले वि फलं पाइज्जइ पच्चए अ कालेणं ।तह कम्मं पाइज्जइ पारण विपच्चए वण्ण।शभिण्णो जहेह कालो तुलेवि पहम्मि गइविसेसाओ।सत्थे व गहणकालो मइमेउहायउ(मेहाभेयओ)भि-12 नोरातह तुल्लम्मि विकम्मे परिणामाइकिरियाविसेसाओ।भिण्णोणुभवणकालो जेठो मज्झो जहण्णो अ।।जह वा दीहारजू 000000000000000 Jain Education For Private Personel Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy