________________
अध्यात्म
॥ ५५॥
3000000000000000000000000
स्यैव तस्य बद्धत्वाद्यदुक्तम् “नणु तन्न जहोवचियं, तहाणुभवओकयागमाईआ। तप्पाउग्गं चिय तं, तेण चियं सज्झरो
परीक्षावृ० गब।" ननु साध्योऽसाध्यो वा रोग इत्येव कथं विवेचनीयमिति चेदत्र वदन्ति “ अणुवक्कमओ णासइ, कालेणोवक्क-1 की मेण खिप्पंति । कालेणेवासज्झो, सज्झासज्झं तहा कम्मं ” यथाहि-साध्यो रोग उपक्रमसामग्र्यभावान्निजभुक्तिच्छेदनकालेनैव नश्यति, तत्सामग्यां पुनरवागप्यसाध्यस्तु नोपक्रमशतेनापि । तथा कर्मणोप्युपक्रमयोग्यतया बद्धस्य तत्सामग्रीसमवधानासमवधानाभ्यां कालेनार्वाकू च नाशोऽतादृशस्तु भोगेनैवेति साध्यासाध्यता भाव्या । नचानुपक्रान्तस्य नोपक्रमणीयत्वमेवेतिवाच्यम् , स्वरूपयोग्यतायाः सहकारियोग्यताऽव्याप्यत्वादध्यवसायविशेषजन्यतावच्छेदकतयैवोपक्रमणीयत्वसिद्धेरिममेवाथै साधयन्ति “ सज्झासझं कम्म किरियाए दोसओ जहा रोगो। सज्झमुवकामिजइ एत्तो च्चिय सज्झरोगं व "क्रियाया उपक्रमलक्षणायाः, उपक्रम्यते वर्तमानयत्नजन्योपक्रमविषयः कर्मण उपक्रमणीयत्वात् तदुपक्रमाय यतितव्यमितिभावः । प्रकारान्तरेण साधयन्ति “ सज्झामयहेऊओ सजनिआणासओहवा सझं। सोवक्कमणमयं पुण देहो देहाइभावाओ।" उपक्रमविषयः कर्म साध्यं, साध्यामयहेतुत्वाद्देहवृत्तित्वाद्वा देहहेतुत्वादेहवत् । साध्यनिदानत्वं |च यद्यपि कर्मणः साध्यत्वसिद्धौ सिद्ध्यति तथापि तत्संसाध्यैवायं प्रपञ्चो निदानीभूताध्यवसायवैचित्र्याद्वा तत्साध्यमि
॥ ५५॥ त्याहुः । अत्रैव वैशद्यायोपपत्त्यन्तरं प्रकटयन्ति “किश्चिदकाले वि फलं पाइज्जइ पच्चए अ कालेणं ।तह कम्मं पाइज्जइ पारण विपच्चए वण्ण।शभिण्णो जहेह कालो तुलेवि पहम्मि गइविसेसाओ।सत्थे व गहणकालो मइमेउहायउ(मेहाभेयओ)भि-12 नोरातह तुल्लम्मि विकम्मे परिणामाइकिरियाविसेसाओ।भिण्णोणुभवणकालो जेठो मज्झो जहण्णो अ।।जह वा दीहारजू
000000000000000
Jain Education
For Private Personel Use Only
ainelibrary.org