________________
अध्यात्म०
॥ ५४ ॥
Jain Education
कथं निकाचितकर्मक्षपकत्वमिति चेदिदानीन्तनचारित्रस्य मोक्षजनकत्वमिव साक्षान्न कथंचित्परम्परया तु तद्वदेव संभवीति संभावय प्रवृत्तिस्तु तत्र कर्मबन्धकर्मानुबन्धापनयनार्थितयैवेति नानुपपत्तिरेतेन तद्भवभोग्यनिकाचितकर्मणो भोगा| देव क्षये किमर्थं तत्र प्रवृत्तिरित्यपास्तम् । निकाचितानामपि बहुकालस्थितीनां ज्ञानावरणीयादीनां क्षयाय तत्र प्रवृत्तेनच जनकताविशेष संबन्धेन चरमभोगस्यैव प्रतियोगितयाऽदृष्टनाशकत्वान्नान्यस्य तन्नाशकत्वमितिवाच्यं परेषां कर्म| नाशापारगमादेरिवास्माकमपि द्रव्यादिपञ्चकस्य तत्क्षयहेतुत्वाद्रव्यादिपञ्चकं प्रतीत्य कर्मणामुदयक्षयक्षयोपशमोपशमा| भिधानाद् यदाह - "उदयखयखओवसमोवसमा जं च कम्मुणो भणिया । दबाइ पंचयं पइ जुत्तमुवक्कामणमओवि त्ति" मिथ्याॐ त्वमोहनीयस्य हि द्रव्यं कुतीर्थ्यादिकं, क्षेत्रं कुरुक्षेत्रादिकं, कालं दुष्षमादिकं भवं तेजोवाय्वे केन्द्रियादिकम् अनार्यमनुजकुलजन्मरूपं वा, भावं तु कुसमयदेशनादिकं वा प्राप्योदयो भवति । एवं क्षयक्षयोपशमोपशमा अप्यस्य द्रव्यं तीर्थकरादिकं, क्षेत्रं महाविदेहादिकं, कालं सुषमदुष्पमादिकं, भवं सुमनुजकुलजन्मादिकं, भावं तु सम्यग्ज्ञान चरणादिकं, ॐ प्राप्य भवतीत्येवमन्यत्राप्यूह्यम् । तथाच शस्त्रादिद्रव्यादिकं प्राप्यायुरादीनामपि युक्त उपक्रम इत्याहु: - अत्र कुतीर्थ्यादीनां मिथ्यात्वादौ स्वप्रयोज्याज्ञानद्वाराऽऽत्मनिष्ठतया हेतुता । भवभावयोस्तु कर्मोदयजीव परिणामरूपयोः साक्षादेव सातोदयादौ स्रकूचन्दनादिद्रव्यस्य शरीरनिष्ठतयेत्यादि यथाऽनुभवमूहनीयम् । अत्रैव दृष्टान्तयन्ति “ पुण्णापुण्णकयंपि हु, सायासायं जहोदयाईए । बज्झबलाहाणाउ, देइ तहा पुण्णपावपि ।" यदि नाम पुण्यपापजन्ययोरपि सातासातयोरुदयादौ द्रव्याद्यपेक्षानुभविकी तदा तयोरपि कार्योदयाद्युत्पादनाय तदपेक्षावश्यकी, कार्यस्य कारणतयाऽपेक्षितस्य
1
For Private & Personal Use Only
€0.
०००
१७८७५
परीक्षा वृ०
॥ ५४ ॥
jainelibrary.org