SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पुद्गलानामध्यवसायविशेषेण तत्कालमेवाहरणादिति गृहाण, सेयं कर्मणामपवर्तनाऽनिकाचितानामेव भवति तीव्रण। जातपसा पुनर्निकाचितानामपीति स्थितिः यदाह भाष्यकार:-" सबपगईणमेवं परिणामवसादुवकमो होजा। पायमनि-15 काइआणं तवसा उ निकाइआणंपित्ति ।” ननु निकाचितं नाम भोगं विना क्षपणायोग्यं तस्य कथं तपसा क्षय इति चेन्नोपशमनादिकारणान्तराविषयस्यैव नितरां बद्धस्य निकाचितार्थत्वात्तादृशस्य च कर्मणो दृढतरप्रायश्चित्तपरिशीलनोदिताध्यवसायातिरेकप्रसूतैकश्रेण्यारोहौपयिकापूर्वकरणगुणस्थानजनितापूर्वाध्यवसायैः स्थितिघातादिभिरेव परिक्षयसंभव इति तदुक्तं प्रायश्चित्तविधिपञ्चाशके "एएण पगारेणं संवेगाइसयजोगओ चेव । अहिगयविसिट्ठभावो तहा तहा होइ णियमेणं ॥१॥ तत्तो तबिगमो खलु अणुबंधावणयणं व होजाहि । जइय अपुवकरणं जायइ सेढीय विहियफला ॥२॥ एवं निकाइआणवि कम्माणं भणियमेत्य खवणंति। तपि य जुज्जइ एयं तु भावियवं अओ एयंति॥३॥" अत्रैवमनेनैव न्यायेकानापूर्वकरणश्रेणिजननरूपेण निकाचितानामप्युपशमनादिकरणान्तराविषयत्वेन नितरां बद्धानामप्यास्तामनिकाचितानां का कर्मणां ज्ञानावरणादीनां भणितमुक्तमागमे “ तवसा उ निकाइआणंपीति " वचनादत्र प्रायश्चित्तरूपशुभभावे क्षपणं सर्वथा क्षयो भवति, अनिकाचितक्षपणं तु निर्विचारमित्यपि चशब्दार्थः युज्यते सङ्गच्छते, ततश्चैवं तु एवमेव कर्मबन्धकर्मानुबन्धापनयनहेतुत्वेनैव भावनीय पर्यालोचनीयमतो निकाचितकर्मबन्धक्षपणहेतुत्वाच्छुभभावरूपं प्रायश्चित्तमितिव्याख्यानादुन्नीयते यत्तादृशाध्यवसायद्वारा तीव्रतपसो निकाचितकर्मक्षयहेतुत्वमिति नातस्तदृतेप्यपूर्वकरणे संभवाव्यभिचारो न वा तद्धेतुत्वप्रतिपादकागमविरोध इति बोध्यम् । नन्वेवमिदानीन्तनप्रायश्चित्तानामपूर्वकरणमकुर्वतां| पण पगारेणं सवस्थानजनितापाइशस्य चलायोग्यं तर 000000000000000000000000 0000000000000000000000 HainEducation For Private Personal use only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy