________________
अध्यात्म०
॥ ४९ ॥
Jain Education
5600600
| मादुदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहप्रसङ्गाच्चाथ सर्वलब्धिसंपन्नानां भगवतां क्षुदादिप्रतिबन्धकलन्ध्यापि भवि परीक्षा वृ० | तव्यमितिचेन्नैतस्य श्रद्धामात्रश्रवणत्वाद्वस्तुतो वेदनीयकर्मक्षयजन्यलब्धेरेव तादृशत्वादिति दिग्॥९५॥ अथ क्षुदादेर्व© लापचायकत्वात् कथमनन्तवीर्याणां तत्संभव इत्याशङ्कयाह
खिज्जइ बलं छुहाए णय तं जुज्जइ अणंतविरियाणं । इय वृत्तंपि ण सुत्तं बलविरियाणं जओ भेओ ॥९६॥
क्षीयते बलं क्षुधया नच तद्युज्यतेऽनन्तवीर्याणाम् । इदमुक्तमपि न सूक्तं बलवीर्ययोर्यतो भेदः ॥ ९६ ॥
बलं हि शारीरं वीर्य चान्तरः शक्तिविशेष इति प्रसिद्धम् । तत्र वीर्यान्तरायकर्मक्षयोद्भूतस्य वीर्यस्य ज्ञानस्येव स्वयं भुवनाभोगलक्षणाभ्यन्तरव्यापाररूपस्यानन्तत्वेपि भगवतां शारीरबलचयापचयौ भवत एव, तयोस्तथाविधपुद्गलचयापचॐ याधीनत्वादेतेन ज्ञानस्येव क्षायिक (स्य ) वीर्यस्याविकारत्वात् कथं तद्धानिवृद्धी इति परास्तम् । योगपरिणामरूपस्य बलस्य © शरीरनामकर्मपरिणतिविशेषरूपत्वेनाक्षायिकत्वात् । उक्तंच प्रज्ञापनावृत्तौ “स पुनर्योगः शरीर नामकर्मपरिणतिविशेष इति" कथमेतदित्थमिति चेद् योगनिरोधेन तन्निरोधात् लेश्यावद्योगो वीर्य, शक्तिरुत्साहः, पराक्रम, इति पयांयवचनाच्च । अथैवं शरीरनामकर्मक्षयात् क्षायिकं बलं स्यादितिचेत्स्यादेव प्रयत्ननिरोधात् । परमनिश्चलतारूपचारित्रापृथग्भूतमेव तदित्येके । क्षायिकचारित्रस्येव क्षायिकवीर्यस्यापि सादिसान्तत्वं बहिः परिणामित्वं चेति तु सिद्धान्तः ॥ ९६ ॥ ५) अथ योगजन्यापि क्रिया भगवतां न भवतीति शङ्कते
७००००
H
For Private & Personal Use Only
11 88 11
jainelibrary.org