SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृ० ॥४४॥ 000000000000000000000006 सामान्ययतीनामप्याहारसंज्ञाया इव मैथुनसंज्ञाया अपि सत्त्वादाहार इवाब्रह्माधुचितं स्यान्न चेदमुन्मत्तं विना कोऽपि समर्थयति चक्षुष्मान् । मैथुनसंज्ञामन्तराऽब्रह्म नेत्यत्र किन्निदानमिति चेत्तस्य गर्हितत्वेन तीव्रतराप्रशस्ताभिलापप्रभवत्वादिति तत्त्वम् । एवं चाहारसंज्ञैव प्रकर्षप्राप्ता तृष्णेति व्यवस्थितं ॥८४॥ अथास्या एवार्तध्यानहेतुत्वमुद्घोषयतिआहारचिंतणुब्भवमेयं आहारसण्णमासज्ज । वड्डइ अज्झाणं इट्टालाभेण मूढाणं ॥८५॥ आहारचिन्तनोद्भवामेतामाहारसंज्ञामासाद्य । वर्द्धत आर्तध्यानं इष्टालाभेन मूढानाम् ।। ८५ ॥ निरन्तराहारचिन्तनप्रसूतया खल्वाहारसंज्ञयेष्टाभिलाषरूपमार्तध्यानं वर्द्धते, तदप्राप्तौ च दुःखवेगमसहमानानामरतिमोहोदयपारवश्यावेदनावियोगप्रणिधानरूपं तत्प्रवर्द्धत इति। इदं च रागादिवशवर्त्तिन एवन तु मध्यस्थस्य यदागमः। मज्झत्थस्स उ मुणिणो कम्मपरिणामजणियमेयंति । वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ॥१॥ कुणउ पसत्थालंबणस्स पडिआरमप्पसावजं । तवसंजमपडिआरं च सेवउ धम्ममनिआणति ॥ २॥ एवमपि ज्ञायते प्रशस्तचेतोवृत्त्या भोजनादौ प्रवर्तमानानामप्यार्तध्यानाभावान्नाहारसंज्ञेति । सत्ता नु तस्या आर्तध्यानस्येव रागादिपारवश्यदशायां यतीनामुपयुज्यत इति ॥८५॥ ततो यद्भवति तदाहतत्तो माणसदुक्खं लहइ जिओ कंदणाइ कुवंतो । ल«पि इट्टविसयं रईइ चिंतेइ अविओगं ॥ ८६ ॥ ततो मानसदुःखं लभते जीवः क्रन्दनादि कुर्वन् । लब्ध्वापीष्टविषयं रत्या चिन्तयत्यवियोगम् ॥ ८६ ॥ 00000000000000000000000 ॥४४॥ Jain Education For Private Personel Use Only How.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy