SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Re पावकधर्मपश्चाशकचूर्णिः तुर्याणुव्रतस्य अतीचार भावना ASCHECICADA% दारवजगस्स तत्तियं कालं परदारत्तिकाउं । तहा अपरिग्गहियाए अणाहकुलंगणाए जंगमणं तंपि परदास्वजगस्स चेव अइयारो, कहं ? भन्नइ-जेण लोए परदारतणेण सा पसिद्धा तेण भंगो, जेण य तीए कामुगो भत्ताराई नस्थि, तेण कारणेण परकलतं न होइत्तिकाउं अभंगो, अओ भंगाभंगरूवो अइयारो एसोत्ति । सेसा पुण तिन्निवि सदारसंतुट्ठपरदारवजगाणं दोण्हंपि संभवंति, सदारसंतुटुस्स सकलत्तेवि, परदारवजगस्स पुण वेसासकलते सुवि जा अणंगकीडा सा सक्खं अपञ्चक्खायाविन कायवा, किं कारण ?, भन्नइ-जओ सावगो अच्चंतपावभीरूययाए बंभचेरं काउकामोवि जया वेदोदयं सहिउं असमत्थो बंभचेरं काउं न सके। तया वेदोदयोवसममित्तनिमित्तं सदारसंतोसं परदारवजणं वा पडिबजेइ, मेहुणमेत्तेण चेव वेदोदयपसमो संभवह अतो अणंगकीडा सामत्थओ पच्चक्खाया चेव, एवं परविवाहतिबकामाभिलासावि अत्थओ पञ्चक्खाया दट्टवा, अओ अत्थओ पञ्चक्खायत्ति तेसु पयतस्स भंगो, सक्खं न पञ्चक्खायत्ति पयतस्सवि अभंगो, अओ भंगाभंगरूवा अइयारा ते भवंति ।" अन्ने पुण अणंगकीडाइयारभावणं एवं करेंति, तंजहा-"किर सो सावगो मेहुणमेव वयविसओत्ति एवंविहनियकप्पणाए मेहुणं परिहरंतो सदारसंतोसी गणियाणाहकुलंगणासु, परदारवजगो पुण परदारेसु आलिंगणाहरूवं अणंगकीडं कुणतो वयसा. वेक्खोत्तिकाउं अइयारे वह । तहा सदारसंतुटेण सकलत्ताउ अन्नत्थ, परदारवञ्जगेण सकलत्तवेसाहितो अन्नत्थ मणवयणकाएहिं मेहुणं न कायक्वं न य कारवेयवंति, एवं जया पडिपन्नं वयं होइ तया परविवाहकरणेण मेहुणकारवणं अत्थओ कयं भवइ, बंभवयधारी पुण मन्नइ-विवाहो चेव एस मए कीरह, न मेहुणंति, ततो वयसावेक्खोत्तिकाउं अइयारो होइत्ति ।" ननु परविवाहकरणे कन्नाहललामेच्छा कारणं भणियं, तत्थ किं संमद्दिट्ठी एस वयधारी मिच्छदिट्ठी वा?, जह सम्मट्ठिी 45455- ॥७५॥ ECICES Jain Education inte For Private 3 Personal Use Only w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy