SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भावधर्मपश्चाशक ॥७४ ॥ 1956-4-A चसद्दो समुच्चए । तहा परवीवाहकरणंति परेसिं-निय अबच्चत्रइरित्ताणं जणाणं विवाहकरण कन्नाफललामिच्छाए नेहेण वाटा तुर्याणुसंबंधाइणा वा परिणयणविहाण परविवाहकरणंत्ति, इह च सकीयावच्चेसुवि संखाभिग्गहो जुत्तो। तहा कामे तिव्वामिलासं व्रतस्य च-कामे-कामोदयजणिए मेहुणे तिवाभिलासं, अहवा कामेत्ति 'सूयणमेत्तं सुत्तंति काउं कामभोगेसु, तत्थ कामा-सदरूवाणि, ४|अतीचारभोगा-गंधरसफरिसा तेसु तिवाभिलासो-अच्चंतअज्झवसाओ जेणझवसाएण ओसहपाणाईहिं अणवस्यमेहुणसुहनिमित्तं भावना मयणमुद्दीवेइ तं वजेइ । चसद्दो समुच्चए, एयाणि समायरंतो अइयरइ चउत्थाणुवयं, अओ एयाणि वजेइ । एत्थ य पढमबिईयाइयारा सदारसंतुट्ठस्स चेव न परदारवजगस्स, सेसा पुण दोहवि भवंति । भावणा पुण एत्थ एवं कायवा-भाडिप्पयाणेण इत्तरकालं नियसत्ताए काऊण वेसं भुंजमाणस्स सकप्पणाए सकलतं मण्णमाणस्स वयसावेक्वचित्तस्स न मंगो, इत्तरकालपरिग्गहमावेण य परमत्थओ सकल सा न होइ, अतो भंगो तेण भगाभंगरूवो अतिचारो। अपरिग्गहियागमणं पुण सहसाकारअणाभोगेहि अहकमवइक्कम अइयारेहिं वा अइयारो, परदारबजगस्स एए दोनिवि अइयारा न होति जेण वेसा अणाहकुलंगणा य परकलत्तं न होति । अन्ने आयरिया भणंति-"इत्तरपरिग्गहियागमणं सदारसंतुट्ठस्स अइयारो, अपरिग्गहियागमणं तु परदारवजगस्स, तत्थ पढमभावणा जहा पुत्वं भणिया तहा भणियबा, बिईयभावणा पुण एवं-अपरिग्गहिया नाम वेसा तं जया अन्नपुरिससंबंधिगहियमाडिं अभिगच्छइ तया परदारगमणजणियदोससंभवाउ कहिंचि परदारतणेणं भंगो, वेसत्तिकाउं अभंगो, अओ भंगाभंगरूवो अइयारो।" अन्ने पुण अन्नहा भणंति-"परदारवञ्जिणो पंच होति तिन्नि उ सदारसंतुटे। | इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वं ॥१॥ इह भावणा-परेण इत्तरकाल जा परिग्गहिया वेसा तम्गमणं अइयासे, पर- ७४॥ SCIRCLEC%945 C%EC% in Education H oa For Private & Personel Use Only lwww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy