________________
तृतीयाणु
व्रत
श्रावकधर्मपश्चाशक
चूर्णिः ॥ ६४ ॥
स्वरूपम्
DCROCE%ACAC5%95525%
अणालोइयं चोरियत खायत निवारेइ, मा अनिवारणे अजिन्नाइदोसा भवेज्जा । इयाणि भावेत्ति नाणाइसंधणट्ठा न वनबलरूवविसयट्ठा । नाणाईणं तुटुंताणं संधणनिमित्तं भुजिज्जइ, न वन्नट्ठा वनो-गोरत्तं मम होउत्ति, एयनिमित्तं न भुजेजा, एवं बलरूवनिमित्तमवि, उवचियमंससोणिओ बलवं रूववं च भविस्सामित्ति, एयमट्ठपि न झुंजेजा, तहा विसयट्ठा-मेहुणासेवणनिमित्तं न भोत्तवंति, एयं सामनेण अदत्तसरूवं भणियं । संपयं एयस्स विरई भन्ना
थूलअदत्तादाणे विरई तं दुविहमो उ निद्दिढें । सचित्ताचित्तेसुं लवणहिरन्नाइवत्थुगयं ॥ १३ ॥
थूलअदत्तादाणेत्ति इह अदत्तादाणं दुविहं होइ-थूलं सुहुमंच, तत्थ परिथूलवत्थुविसयं चोरंकारकारणं धूलं,तविवरीयं सुहुमं, तत्थ चुन्नी-"थूलगअदत्तादाणं नाम जेण चोरसद्दो होइ, तं परिहरियवं, चोरबुद्धीए अप्पं जणवादसामन्नं पच्चक्खाइ, खेत्ते वा खले वा पंथे वा न गिव्हियवं, जे पुण लेडगाइ अणणुनवेत्ता गेहइ, तं सुहुमंति ।" तत्थ थूलादत्तदाणे विरई-निवित्ती तइयमणुवइयं होइत्ति, एवं वयसरूवं । तं पुण अदत्तादाणं दुविहं-दुभेयं, 'मो'इति पायपूरणे, तुसद्दो पुणसहत्थे, निद्दिट्ठ-कहियं आगमे, दुप्पगारत्तमेव भन्नइ-सच्चिताचित्तेसुत्ति, सचेयणवत्थुविसयं अचेयणवत्थुविसयं च, एयं चेव आहरणेहिं भन्नइलवणहिरन्नाइवत्थुगयंति लवणं-लोणं, हिरन-सुवनं, एकमाइवत्थुगयं-एवमादिपयत्थविसयं, तत्थ लवणसद्देण सचित्तादत्तादाणोदाहरणं भणियं, हिरनसद्देणाचित्तादत्तादाणोदाहरणं भणियं, आइसदेण आसवत्थाई घेप्पंति । मिस्सादत्तादाणं तु एएसु चेव निवडइ, तेण भिन्नं न भणियं ॥ १३ ॥ एएण मेयद्दारं वक्खाणियं । अदत्तहारिस्स इमे दोसा-"दुक्खज्जियं च दवं बहूहिं परिपिंडियं उवाएहिं । हरइ परस्स अकरुणो, कह नाम न दारुणो चोरो ॥१॥ काऊण चोरियाओ वच्च नरएसु I
RECASSAMAGRAct
n६४॥
Jan Education in
For Private
Personel Use Only
SL
w.jainelibrary.org