SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तृतीयाणु व्रत श्रावकधर्मपश्चाशक चूर्णिः ॥ ६४ ॥ स्वरूपम् DCROCE%ACAC5%95525% अणालोइयं चोरियत खायत निवारेइ, मा अनिवारणे अजिन्नाइदोसा भवेज्जा । इयाणि भावेत्ति नाणाइसंधणट्ठा न वनबलरूवविसयट्ठा । नाणाईणं तुटुंताणं संधणनिमित्तं भुजिज्जइ, न वन्नट्ठा वनो-गोरत्तं मम होउत्ति, एयनिमित्तं न भुजेजा, एवं बलरूवनिमित्तमवि, उवचियमंससोणिओ बलवं रूववं च भविस्सामित्ति, एयमट्ठपि न झुंजेजा, तहा विसयट्ठा-मेहुणासेवणनिमित्तं न भोत्तवंति, एयं सामनेण अदत्तसरूवं भणियं । संपयं एयस्स विरई भन्ना थूलअदत्तादाणे विरई तं दुविहमो उ निद्दिढें । सचित्ताचित्तेसुं लवणहिरन्नाइवत्थुगयं ॥ १३ ॥ थूलअदत्तादाणेत्ति इह अदत्तादाणं दुविहं होइ-थूलं सुहुमंच, तत्थ परिथूलवत्थुविसयं चोरंकारकारणं धूलं,तविवरीयं सुहुमं, तत्थ चुन्नी-"थूलगअदत्तादाणं नाम जेण चोरसद्दो होइ, तं परिहरियवं, चोरबुद्धीए अप्पं जणवादसामन्नं पच्चक्खाइ, खेत्ते वा खले वा पंथे वा न गिव्हियवं, जे पुण लेडगाइ अणणुनवेत्ता गेहइ, तं सुहुमंति ।" तत्थ थूलादत्तदाणे विरई-निवित्ती तइयमणुवइयं होइत्ति, एवं वयसरूवं । तं पुण अदत्तादाणं दुविहं-दुभेयं, 'मो'इति पायपूरणे, तुसद्दो पुणसहत्थे, निद्दिट्ठ-कहियं आगमे, दुप्पगारत्तमेव भन्नइ-सच्चिताचित्तेसुत्ति, सचेयणवत्थुविसयं अचेयणवत्थुविसयं च, एयं चेव आहरणेहिं भन्नइलवणहिरन्नाइवत्थुगयंति लवणं-लोणं, हिरन-सुवनं, एकमाइवत्थुगयं-एवमादिपयत्थविसयं, तत्थ लवणसद्देण सचित्तादत्तादाणोदाहरणं भणियं, हिरनसद्देणाचित्तादत्तादाणोदाहरणं भणियं, आइसदेण आसवत्थाई घेप्पंति । मिस्सादत्तादाणं तु एएसु चेव निवडइ, तेण भिन्नं न भणियं ॥ १३ ॥ एएण मेयद्दारं वक्खाणियं । अदत्तहारिस्स इमे दोसा-"दुक्खज्जियं च दवं बहूहिं परिपिंडियं उवाएहिं । हरइ परस्स अकरुणो, कह नाम न दारुणो चोरो ॥१॥ काऊण चोरियाओ वच्च नरएसु I RECASSAMAGRAct n६४॥ Jan Education in For Private Personel Use Only SL w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy