________________
SIS
श्रावकधर्म पश्चाशकचूर्णिः
अदत्तग्रहणस्य
दोषाः तद्विरवस्य च गुणाः
CHED
ASHRSHANGAREKAS
निरभिरामेसु । अणुभवइ चोरियाए पुप्फ च फलं च चिरकालं ॥२॥ जइवि न पावह मरणं, पावइ जाजीवियं परिकिलेसं । चारगवंधणमोडणनगपाडणकक्खडं दुक्खं ॥३॥ रूढनहकेसममूविडमुचमि नियगंमि लोलंतो। नियलजुयलसंदाणो सोयइ बहुवेयणो निच्चं ॥ ४ ॥ चंडभडबद्धकक्खडखरफरुसपहारसद्दवित्तत्थो । अणुबद्धखुप्पिवाहसीयदुक्खदुओ निचं ॥५॥ चोरिकं कुणमाणो नियगजणे परजणे परियणे य । होइ अवीससणिजो पुरिसो कम्माणुभावणं ॥ ६ ॥ उग्घोसणं च पावई तिए तिए चच्चरे चउके य । छयणभेयणमारणसूणरुहणं च सो लहइ ॥ ७॥ परधणहरणपरत्तो विमाणणसएहिं मारिओ संतो । नरगमि पुणो पावइ दुक्खसहस्साई णेगाई॥ ८॥ करकयविकत्तणं कंडुपायणं सामलीसु आरुहणं । असिपत्तवणच्छेजं कोलसुणगभक्खणं चेव ॥ ९॥ वेयरणीउत्तरणं डहणं च कलंबवालुगापुलिणे । लोहरसतत्तपाणं तंवतउयतत्तपाणं च ॥ १० ॥ एयाणि य अन्नाणि य बहणि पावेंति ते दहसयाइं। जे अविरया मणुस्सा परधणहरणप्पसंगाओ ॥ ११॥" अदत्तादाणविरयस्स इमे गुणा-"जेसिं चोरेउं जे पञ्चक्खाणं इममि लोगमि । बहुरत्तरयणभरिए कुलंमि सो जायई विउले ॥१॥ लोहीलोहकडाहं दासीदासं च जाणजोगं च । अवकिन्नपि न हीरइ अचोरियाए फलं एयं ॥ २॥ खेत्ते खले य रन्ने दिया व राओ व सत्थघाए वा । अत्थो से न विणस्सइ अचोरियाए फलं एयं ॥३॥ गामागरनगराणं दोणमुहमडंबपट्टणाणं च । सुइरं हवंति सामी अचोरियाए फलं एयं ॥ ४॥" एत्थ गुणदोसेसु एग चेव उदाहरण-जहा एगा गोडी, सावगोवि ताए गोट्ठीए कहवि मिलिओ, एगस्थ य पगरण वदृति, जणे गए गोहिल्लएहिं घरं पेल्लियं, थेरीए एकेको मोरपिच्छेण पाए पडतीए अंकिओ, पभाए रन्नो निवेदितं, राया भणति-कहं ते जाणियवा ?, थेरी भणति-मए पाएसु अंकिया नगरसमागमे दिट्ठा
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org