SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ SIS श्रावकधर्म पश्चाशकचूर्णिः अदत्तग्रहणस्य दोषाः तद्विरवस्य च गुणाः CHED ASHRSHANGAREKAS निरभिरामेसु । अणुभवइ चोरियाए पुप्फ च फलं च चिरकालं ॥२॥ जइवि न पावह मरणं, पावइ जाजीवियं परिकिलेसं । चारगवंधणमोडणनगपाडणकक्खडं दुक्खं ॥३॥ रूढनहकेसममूविडमुचमि नियगंमि लोलंतो। नियलजुयलसंदाणो सोयइ बहुवेयणो निच्चं ॥ ४ ॥ चंडभडबद्धकक्खडखरफरुसपहारसद्दवित्तत्थो । अणुबद्धखुप्पिवाहसीयदुक्खदुओ निचं ॥५॥ चोरिकं कुणमाणो नियगजणे परजणे परियणे य । होइ अवीससणिजो पुरिसो कम्माणुभावणं ॥ ६ ॥ उग्घोसणं च पावई तिए तिए चच्चरे चउके य । छयणभेयणमारणसूणरुहणं च सो लहइ ॥ ७॥ परधणहरणपरत्तो विमाणणसएहिं मारिओ संतो । नरगमि पुणो पावइ दुक्खसहस्साई णेगाई॥ ८॥ करकयविकत्तणं कंडुपायणं सामलीसु आरुहणं । असिपत्तवणच्छेजं कोलसुणगभक्खणं चेव ॥ ९॥ वेयरणीउत्तरणं डहणं च कलंबवालुगापुलिणे । लोहरसतत्तपाणं तंवतउयतत्तपाणं च ॥ १० ॥ एयाणि य अन्नाणि य बहणि पावेंति ते दहसयाइं। जे अविरया मणुस्सा परधणहरणप्पसंगाओ ॥ ११॥" अदत्तादाणविरयस्स इमे गुणा-"जेसिं चोरेउं जे पञ्चक्खाणं इममि लोगमि । बहुरत्तरयणभरिए कुलंमि सो जायई विउले ॥१॥ लोहीलोहकडाहं दासीदासं च जाणजोगं च । अवकिन्नपि न हीरइ अचोरियाए फलं एयं ॥ २॥ खेत्ते खले य रन्ने दिया व राओ व सत्थघाए वा । अत्थो से न विणस्सइ अचोरियाए फलं एयं ॥३॥ गामागरनगराणं दोणमुहमडंबपट्टणाणं च । सुइरं हवंति सामी अचोरियाए फलं एयं ॥ ४॥" एत्थ गुणदोसेसु एग चेव उदाहरण-जहा एगा गोडी, सावगोवि ताए गोट्ठीए कहवि मिलिओ, एगस्थ य पगरण वदृति, जणे गए गोहिल्लएहिं घरं पेल्लियं, थेरीए एकेको मोरपिच्छेण पाए पडतीए अंकिओ, पभाए रन्नो निवेदितं, राया भणति-कहं ते जाणियवा ?, थेरी भणति-मए पाएसु अंकिया नगरसमागमे दिट्ठा Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy