________________
श्रावकधर्मपञ्चाशकचूर्णिः ।
अदत्तं चतुर्भेदम्
॥ ६१॥
भंग एव । मुसं न भणामित्ति एयमि पुण न किंचि, न भंगो, न यावि अइयारो, तहावि सहसाकारणाभोगेहिं अइकमवइक्कमअइयारेहिं वा पढमवयदुगस मुसावाए परंपयट्टावेतस्स अइयारो होइत्ति । अहवा वयसंरक्खणबुद्धीए परवुत्तंतकहणदुवारेण मोसोवएसं देंतस्स अइयारो, वयसायेक्खत्तणेण मुसाबाए परपवत्तणेण य भङ्गाभङ्गरूवं वयंतिकाउं। कूडलेहकरण | तु जइवि काएण मुसावायं न करेमित्ति एयस्स वयस्स, काएण न करेमि न कारवेमित्ति एयरस वा वयस्स भंग एव, एयबयपगारंतरे पुण न किंचिवि, तहावि सहसाकाराइणा अइक्कमाइणा वा अइयारो। अहवा मुसावाउत्ति मुसाभणणं मए पच्चक्खायं, एयं पुण लिहणं, एवंविहभावणाए मुद्धबुद्धिस्स वयसावेक्खस्स अइयारोत्ति | भंगो अइयारभावणाउ भणिओ। भावणा पुण इमा-"तेसिं नमामि पयओ साहणं गुणसहस्सकलियाणं । जेसि मुहाउ निच्चं सच्चं अमयं व पज्झरइ ॥१॥"त्ति भणियं बीयाणुव्वयं । संपयं तइयं भन्नड, तत्थ अदत्तादाणसरूवं ताव निरूविजह
"सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयमदत्तसरूवं परूवियं आगमधरेहि ॥ १॥" सामिअदत्तं जीवअदत्तं तित्थगरअदत्तं गुरुअदत्तं च, तत्थ जं वत्थु हिरन्नाइयं सामिणा सयं न दिन्नं तं सामिअदत्तं, जे पुण पसुमाई जीवरूवं नियगं कोइ विणासेइ तं तस्स जीवादत्तं, जओ तेण पसुमाइणा जीवेण न खलु नियपाणा तस्स विणासणत्थं दिन्ना, सवे जीवा पियपाणत्तिकाउं, जओ भणियं-'सब्वे जीवावि इच्छंति, जीविउं न मरिजिउं 'ति, तित्थयरेण अदत्तं तित्थयरादत्तं जं घरसामिणा आहाकम्माइ दिन्नपि तित्थयरेण अणणुनायं घेप्पइ तं तित्थयरेण अदत्तंति, तहा-गुरुअदत्तं-जं बायालीसदोसविशुद्धपि गुरूणं अणणुमईए परिभुजइ तं गुरुअदत्तंति, जओ भणियं-'सतविहालोयविवज्जिए भुंजमाणस्स
पं. ६
ANGRecor%CRORE CRICA
For Private Personal Use Only
In