SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपञ्चाशकचूर्णिः । अदत्तं चतुर्भेदम् ॥ ६१॥ भंग एव । मुसं न भणामित्ति एयमि पुण न किंचि, न भंगो, न यावि अइयारो, तहावि सहसाकारणाभोगेहिं अइकमवइक्कमअइयारेहिं वा पढमवयदुगस मुसावाए परंपयट्टावेतस्स अइयारो होइत्ति । अहवा वयसंरक्खणबुद्धीए परवुत्तंतकहणदुवारेण मोसोवएसं देंतस्स अइयारो, वयसायेक्खत्तणेण मुसाबाए परपवत्तणेण य भङ्गाभङ्गरूवं वयंतिकाउं। कूडलेहकरण | तु जइवि काएण मुसावायं न करेमित्ति एयस्स वयस्स, काएण न करेमि न कारवेमित्ति एयरस वा वयस्स भंग एव, एयबयपगारंतरे पुण न किंचिवि, तहावि सहसाकाराइणा अइक्कमाइणा वा अइयारो। अहवा मुसावाउत्ति मुसाभणणं मए पच्चक्खायं, एयं पुण लिहणं, एवंविहभावणाए मुद्धबुद्धिस्स वयसावेक्खस्स अइयारोत्ति | भंगो अइयारभावणाउ भणिओ। भावणा पुण इमा-"तेसिं नमामि पयओ साहणं गुणसहस्सकलियाणं । जेसि मुहाउ निच्चं सच्चं अमयं व पज्झरइ ॥१॥"त्ति भणियं बीयाणुव्वयं । संपयं तइयं भन्नड, तत्थ अदत्तादाणसरूवं ताव निरूविजह "सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयमदत्तसरूवं परूवियं आगमधरेहि ॥ १॥" सामिअदत्तं जीवअदत्तं तित्थगरअदत्तं गुरुअदत्तं च, तत्थ जं वत्थु हिरन्नाइयं सामिणा सयं न दिन्नं तं सामिअदत्तं, जे पुण पसुमाई जीवरूवं नियगं कोइ विणासेइ तं तस्स जीवादत्तं, जओ तेण पसुमाइणा जीवेण न खलु नियपाणा तस्स विणासणत्थं दिन्ना, सवे जीवा पियपाणत्तिकाउं, जओ भणियं-'सब्वे जीवावि इच्छंति, जीविउं न मरिजिउं 'ति, तित्थयरेण अदत्तं तित्थयरादत्तं जं घरसामिणा आहाकम्माइ दिन्नपि तित्थयरेण अणणुनायं घेप्पइ तं तित्थयरेण अदत्तंति, तहा-गुरुअदत्तं-जं बायालीसदोसविशुद्धपि गुरूणं अणणुमईए परिभुजइ तं गुरुअदत्तंति, जओ भणियं-'सतविहालोयविवज्जिए भुंजमाणस्स पं. ६ ANGRecor%CRORE CRICA For Private Personal Use Only In
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy