SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मृषावाद व्रताति चारा: SC ASHI श्रावकधर्म- इहत्ति-थूलमुसावायविरइए, सहसा-अणालोचिऊण, अन्भक्खाणं-असंतदोसारोवणं, जहा-चोरो तुमं पारदारिगो पश्चाशक-IN वा एवमादि, तं वजेइत्ति । तहा रहसा-एगंतेण हेउणा अब्भक्खाणं रहसम्मक्खाणं, कि भणिय होइ ? भन्नइ-एगते मंतमाणे चूर्णिः भणइ-एते हि इमं च इमं च रायविरुद्धाइयं मंतति । तहा सदारमंतभेदंति सकलत्तण गुत्तभासियस्स अन्नेसिं कहणंति । दारगहणं मित्ताइ उवलक्खणनिमित्तं । तहा मोसोवएसयंति-अलियमुबएसं देइ, इम एवं च २ भणाहि एवमाइयं, असच्चा॥६०॥ भिहाणसिक्खवणं इत्यर्थः। तहा कूडलेहकरणंति-अलियक्खरलिहणं, तं च वजेइ-परिहाइ । जओ एयाणि समायरंतो अइयरइ बिइयाणुव्वयंति । नणु आइमाणं दोण्हं अइयाराणं न परोप्परं विसेसो अस्थि, दोसुवि असंतदोसारोवणं तुल्लंतिकाउं । सच्चमेयं, नत्थि विसेसो, नवरं रहसम्भक्खाणं एगंतमंतनिमित्तवियक्कमेत्तपुत्वगं [परियापुत्वगं] इत्यर्थः संभवंतदोसाभिहाणं, सहसभक्खाण तु अवियकपुवगमेव, अओ परोप्परं विसेसो। नणु अभक्खाणं असंतदोसाभिहाणसरूवं, तं पुण पच्चक्खायमेव तओ तम्भणणे भंगो चेव, न पुण अइयारो ? सच्चमेयं, केवलं जया परोवघायगं वयणं अणाभोगाइणा भणइ, तया संकिलेसाभावातो विरइसावेक्खस्स न वयस्स भंगो, परोवघाय हे उत्तणेण य भंगो य, अओ भंगाभंगरूवो अइयारो । जया पुण | तिवसंकिलेसेण अभक्खाणं देह, तया भंग एव, वयनिरवेक्खोतिकाउं। जो भणियं-" सहसब्भक्खाणाई जाणतो जइ करेन्ज तो भंगो । जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो॥१॥"सदारमंतभेदो पुण अणुवादसरूवत्तणेण सच्चोचिकाउं, | जइवि अइयारो न घडइ, तहावि मंतियत्थपगासणजणियलआइणा सदाराइमरणाइसंभवेण परमत्थेण असञ्चमेयं तओ भंगा. | भंगरूवोत्तिकाउं अइयारो चेव । तहा मोसोवएसो जइवि मुसं न भणावेमि एयंमि वए १, न भणामि न भणावेमि एयमि य २ -SCHOCOLORORSCLICROCO CRECRACE%% Jain Education For Private Personal Use Only H w.jainelibrary.org ॐ
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy