SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ IT बाक्कधर्मपशाशक चूर्णिः । मृषावादख पंचभेदाः ॥५८॥ 45464345 मुसावायवयस्स सरूवं होइ, तप्पदरिसणस्थमाहथलमुसावायस्स य विरई सो य पंचहा समासेणं । कन्नागोभूमालियणासहरणकूडसक्वेनं ॥ ११॥ थलमसावायरस विरई विइयाणुव्वयं होइ। तत्थ दुविहो मुसाबाओ-थूलो सुहुमो य। तत्थ पस्थूिलविसओ अइदुगुविवक्खासमुन्भवो थूलमुसाबाओ। अमो गुहुमप्पयत्थविसओ अदुट्ठविवक्खासमुम्भवो हासखेड्डाइगो सुहुमो, सो इह नाहिगओ, महत्वयविसउत्तिकाउं, एत्तिएण वयसरूवं भणियं । सेसेहिं सुत्तावयवेहिं भेया भन्नति-'सो'त्ति थूलमुसावाओ पंचहा-पंचभेदा, समासेणंति संखेवेणं, सेस भेया सव्वेवि एएसु चेव पविसतित्तिकाउं, पंचपगारत्तमेव भन्नइ-'कन्नागोभूमालियनासहरणकूडसक्खेज़ 'ति कन्नालियं १ गवालियं २ भूमालियं ३ रक्खणनिमित्तं अन्नेसि जं स्वगाह अप्पिजइ सो नासो बुच्चइ, तस्स हरणं नासहरणं ४ कूडसक्खेजंति-अलियसक्खिजदाणं ५। तत्थ कन्नालियंअमिनकन मिन्नकन्न भणेइ (मिन्नकन्नं अभिन्नकन्नं भणइ), कन्नागहणं उवलक्खणं तेण कुमाराइदुपयविसयाणि सबालीयाणि एत्थ दत्वाणि । गवालीयं-पुण अप्पखीरं गावि बहुखीरं भणइ, बहुखीरं वा अप्पखीरं, एयपि सत्वचउप्पयमुसाबाय उवलक्खणं । भूमिअलियं-पुण परसंनियंपि भूमि आयसंतियं भणइ, भूमिगहणं पुण सेसपुढवाइअपयदवविसयमुसावायउवलक्खणं । ननु दुपय चउप्पय अपयगहणमेव सुत्ते आयरिएण केण कारणेण न कयं ?, एत्थ भन्नइ-कन्नागोभूमिअलियाणि लोए अइगरहियाणि, तेण तेसिं गहणं कयंति । नासहरणं अदत्तादाणसरूवं, तत्थ य अवलवणवयणं मुसाबाओ, एवं च एएण चेत्र विसेसेण पुचअलीगेहिंतो मेएण भणियं । कूडसक्खेजं पुण लंबा(चा)मच्छराईहिं अभिभूतो पमाणीको 1 ॥५८॥ in Educa t ional For Private & Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy