________________
C4
श्रावकधर्मपञ्चाशक
चूर्णिः । ॥ ५७॥
जीवघायं अविगणंतो बंधाइसु पवइ, न य जीवविणासो होइ, तया दयाअभावाओ विरइनिरवेक्खस्स भावओ वयभंगो होइ, मिषावादजीवविणासाऽभावओ ण य दवओ सजं ( भग्गं) वयं, तओ एगदेसस्स भंगे एगदेसस्स य अभंगे भंगाभंगरूवो अइयारो होइत्ति ॥१०॥ संपयं भंगो, सो पुण इमो-"जीववहं इच्छंतो जइ बंधाई समायरइ को वा। जीववहे अवहे वा तइया भंगो भवे नियमा ॥१॥ वहभावाभावेऽवि हु कोहाईहिं उ जया उबंधाई । कुणमाणो जीववहं करेइ तहयावि भंगो उ ॥२॥" भावणा पुण-"पणमामि अहं निच्चं आरंभविवजियाण विमलाणं । सबजगजीवरक्खणसमुन्जयाण मुणिगणाणं ॥१॥" तहा"सवेसिं साहूणं नमामि जेसिं तु नत्थि तं कर्ज । जत्थ भवे परपीडा एवं च मणेण चिंतेजा ॥२॥" एवमाइ । भणियं पढमाणुब्वयं । इयाणिं बीयं भण्णइ__ तत्थ मुसावायसरूवं ताव दंसिजइ “अणहुयं उब्भावह भूयं निण्हवइ तहय विवरीयं । गरिहा सावजं वा अलियं एवमाइरूवं तु ॥१॥" अणहुयं-अभूयं अविजमाणं उम्भावइ-पगासेइ, जहा सामागतंदुलमेत्तो आया, निडालदेसत्थो हिययत्थो सबवावगो वा एवमादि । जइ सामागतन्दुलमेत्तो निडालदेसत्थो वा होजा तया सबसरीरे सुहदुक्खाणुभवो न भवेजा सबजगवावगत्ते सबत्यसरीरोवलंभो सुहृदुक्खाणुभवो य होजत्ति, न य एवं दीसइ, तम्हा अलियमेयंति । तहा भूयनिहवो, जहा-नत्थि आया, नस्थि परलोगो एवमादि । तहा विवरीयं-बलिवई अस्सं भणति एवमादि । तहा गरिहा-काणो, अंधो, खुञ्जो, दासो एवमाइ। सावजं, जहा-दमिजंतु गोणगा एवमाइयं अलियं जं भण्णइ, तं मुसावायसरूवं, आइसद्दाओ जेण जेण भासिएणं अपणो परस्स वा उवयाओ अइसंकिलेसो वा होजा तंपि दद्वत्वं ति । एवंविहस्स मुसावायस्स निवित्ती
॥ ५७॥
4554455064
खाणमालमेलो निडालासेह, जहा
Jain Education
a
l
For Private Personal use only
www.ainelibrary.org