________________
प्रथमव्रतस्यातिचाराः
श्रावकधर्म-है| निरविक्खो य, तत्थ निरवेक्खो नाम जं निच्चलं धणियं बज्झइ, सावेक्खो पुण जं दामगंठिणा जं च सक्किाइ पलीवण-18 पञ्चाशक- गाईसु मोइउं वा छिदिउं वा तह संसरपासएण बंधियत्वं एवं ताव चउप्पयाणं बंधो। तहा दुपयाणंपि दासो वा चूर्णिः । | दासी वा चोरो वा पढणाइपमत्तपुत्तो वा जइ बज्झइ, तया सविकमो चेव सचेट्ठो चेव बंधणीओ रक्खियत्वो य, जहा
अग्गिभयाइसु न विणस्सइ । तहा ताणि किर दुपयचउप्पयाणि सावगेण संगहेयवाणि जाणि अबद्धाणि चेव अच्छंति । ॥५६॥
वहोवि तहेव । नवरं निरवेक्खवहो-निद्दयताडणं, सावेक्खवहो पुण एवं-पुत्वमेव भीयपरिसेण सावगेण होयवं, जइ पुण न करेति कोऽवि विणयं तया मम्माणि मोत्तूण लयाए दोरेण वा एकं वा दोनि वा वारे तालिञ्जति । छविच्छेदोऽवि तहेव नवरं निरवेक्खो जं हत्थपायकमनकाह निद्दयं छिंदह । सावेक्खो पुण जं गंडं वा अरुयं वा छिदेज वा दहेज वा । तहा अइमारो न आरोवेयो। पुष्विं चेव जा दुपयाइवहणेण जीविया सा सावगेण मोत्तवा। अह अन्ना जीविगा न होजा, तया दुपओ जं भारं सयं उक्खिबइ ओवारेइ वा तं वाहिजइ । चउप्पयाणंपि जहोचियाओवि माराओ किंचि ऊणओ कीरइ । हलसगडाइसु पुण उचियवेलाए मेलेइ । तहा भत्तपाणवोच्छेउ न कस्सवि कायबो, तिक्खछुहो मा मरिज । सोऽवि अट्ठाणट्ठाइ भेओ जहा बंधो तहा दट्टवो, नवरं सावेक्खो रोगतिगिच्छानिमित्तं भत्तपाणवोच्छेओ होइ, अबराहकारिंमि वायाए चेव भणेज अज ते भोयणाइ न देमित्ति, संतिनिमित्तं वा उववासं कारवेजा, किं बहुणा ? जहा थूलगपाणाइवायवयस्स अइयारो न होइ, तहा सव्वत्थ जयणाए जइयत्वंति । बंधाइगहणं च उवलक्खणं तेण मंततंतपओगादी अन्नेऽवि एत्थ अइयारा दट्ठव्वा । इमा य अइयारमावणा-इह दुविहं वयं होइ, भावओ दवओ य, तत्थ भावओ जया मारयामित्ति विगप्परहिओ कोहाइआवेसेण य
RDCRORSHAHAR
॥५६॥
ASACC
1ॐॐॐ
Jain Education
For Private & Personal Use Only
VTww.jainelibrary.org