________________
भावधर्मबाशकचूर्णिः
HEMORREC%
कायहो, तसरक्खणट्टाए-बेइंदियाइरक्खणनिमित्तं । तहा गमणागमणाइयंपि तसहरियाइ जहसत्तीए रक्खते काय.
प्रथम जओ-"जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्बुड्डिकरी जयणा एगंतसुहावहा जयणा ॥१॥DI
व्रतस्याजयणाए बमाणो जीवो संमत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहगो भणिओ ॥ २॥ रागहोस विउत्तो जोगो || तिचारा असढस्स होइ जयणा उ । रागद्दोसाणुगओ जो जोगो सो अजयणा उ ॥३॥" संपयं अइयारा भन्नति
बंधवहछविच्छेयं अइयभारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो गोमणुयाईण नो कुणइ ॥१०॥
बंधो-रज्जुदामगाईहिं बंधणं १, वहो-कसलयाईहिं हणणं, बंधवहं न करेतित्ति संबज्झइ २, छवी-सरीरं तस्स छेदो कत्तिगाइहिं कत्तणं छविच्छेदो तं न करेति ३, अईव भारो-अइमारो, बहुगरस पूगफलाइदवस गवादिपिट्ठादिस आरोवणं ४, भत्तं-भोयणं पाणं-उदगं तेसिं वोच्छेओ भत्तपाणवुच्छेओ तं च ५, एवं सामन्नेणं बंधाईणं निसेहे कए | पियपत्ताईणं विणयगाहणरोगविगिच्छाइसुवि बंधाइसु कीरमाणेसु जा वयविराहणा पावह, तन्निसेहणत्थं भन्नइ-'कोहाइदसियमणो'त्ति कोहलोमाइकसायकलंकियचित्तो जीवघायनिरवेक्खो इत्यर्थः । सावेक्खस्स पुण बंधाइकरणेऽवि सदयत्तणेण नाहयारोत्ति भणिय होइ, 'गोमणुयाईणं' ति बलीबद्दमाणुसाईणं, आइसहाओ खरतुरगकरहाईणो घेपति. नो कुणइ-न करेति । एत्थ य आवस्सगचुणिमाइसु भणिओ एस विही-"बंधो दुपयाण चउप्पयाण वा होइ. सोऽवि अढाए अणढाए वा, तत्थ अणट्ठाए ताव बंधो काउंन कप्पइ (जुज्झइ), अट्ठाए पुण बंधो दुविहो होइ, सावेक्खो का॥५५॥
Jain Education
final
For Private & Personel Use Only
www.jainelibrary.org