________________
श्रावकधर्म-1 एत्थवि वासदो विगप्पे, धूलपाणवह 'वजित्तु-पच्चक्खेऊण 'तगो'ति, सो सावगो 'संमति भावसुद्धीए, 'वजेई' परिहरइ,
प्राणातिपश्चाशक- नो आसेवइ, 'इमे य अइयारे' इमे-उवरि भन्नमाणे अइयारे-अइक्कमे वधविरइसणाणि इत्यर्थः, भणियं बीयं भेयद्दारं । | पाते दोषचूर्णिः संपयं तइयदारं
द्वारे पतिहै। तस्स विवरणं जहा संमत्ते । संमत्तलाभविहिसरिसो पाएण देसविरइलाभविही अओ एत्थ न भन्नइत्ति, जो पुण हूँ
मारिकाविसेसो पुवं न भणिओ सो भन्नइ-" संमत्तमिवि पत्ते बीयकसायाण उवसमखएणं । तबिरईपरिणामो एवं सबाणवि वयाण यात्रा
॥१॥" 'संमत्ते पत्ते 'ति अपत्तसंमत्तस्स विरहपरिणामो ताव न होइ चेव, अओ पत्तेऽवित्ति मणियं । 'बीयकसायाण' द्रमकश्च है अपच्चक्खाणनामगाणं, 'उवसमखएणं'ति खओवसमेण पढमवयलाभो, एवं सवाणवि मुसावायाईणं वयाणं लाभो होइति । संपयं दोसदारं
"पाणाइवायअनियत्तणमि इहलोयपरभवे दोसा। पइमारिया य एत्थं जत्तादमगो य दिटुंता ॥१॥" भावत्थो अक्खाणगाणुसारेण नेयहो, तत्थ पढमं इम-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिं वहसदेवं करती भणइ-' अहं कागाण बीहेमि 'त्ति, ततो उवज्झायनिउत्ता चट्टा दिणे दिणे धणुगेहिं गहिएहिं रक्खंति, बलिं वइसदेवं करेति, तत्थेगो चट्टो चिंतेइ-न एसा मुद्धा जा कागाण बीहेति असतिया एसा, सो य तं परिचरइ, सा य नम्मयाए पारकूले पिंडारो तेण समं संपलग्गिया, अन्नया नम्मयं घडएण तरंती पिंडारसगासं वचति, चोरा य उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडति, ताए भन्नइ-अच्छि ढकेहित्ति, दंकिए मुक्को, तीए भणिया-किं व कुतिस्थेण उचिन्ना? सो खंडितो तं ॥५३॥
CIRCASSACRACK
Jain Education
For Private
Personal Use Only