SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपश्वाशक चूर्णिः ॥ ५२ ॥ Jain Education In भेदारं भण-' दुविहो य सो वहो होइ' सो पुवभणिओ वहो दुविहो- दुविकप्पो हो, कहं दुविहो होह १, भन्नइ' संकप्पारं मेहिं 'ति तत्थ जीवमारणाभिप्पाओ संकप्पो, पयणकिसिमाई पुण आरंभो, एवं ताव दुविहो वहो, तत्थ धूलगपाणवहविरहपडिवजमाणो सावगो 'वजड़ ' - पञ्चक्खाणेण परिहरइ धूलगपाणवहं । पच्चक्खाणं च आवस्तयचुन्नीए एवं भणियं - "थूलगं पाणावायं संकष्पओ पच्चक्खामि जावजीवाए दुविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि " । कहं वजे ?, ' संकप्पओ 'त्ति वहपरिणामं आसज, न आरंभओ वि, गिहत्थाणं आरंभवजणं न संभवइत्तिकाउं, 'विहिण'त्ति आगमभणियनीईए । सो य विही इमो गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । वज्जिन्तु तओ संमं वज्जेइ इमे य अइयारे ॥ ९ ॥ गुरू-सन्नाण किरियाजुओ संमं धम्मसत्थ अत्थदेसगो, अहवा " जो जेण सुद्धधम्मे निओइओ संजएण गिहिणा वा । सो चैव तस्स भन्नइ धम्मगुरू धम्मदाणाओ ॥ १ ॥ " तस्स गुरुस्प मूले-सगासे समीपे इत्यर्थः । अणेण अन्नत्थधम्मसवणपडिसेहो दरिसिओ, विवरीयबोधसंभवाओ, 'सुयधम्मो 'त्ति आयन्नियअणुइयादिसरूवो, अणेण अस्सुयधम्मस्स नाणाभावाउ वयपडिवत्ती न सुंदरत्ति ( ग्रं. १००० ) असुयधम्मस्स वयपडिवत्तिनिसेहो दंसिओ, जओ भणियं आगमे - “ जस्स नो संमं उवयं भवई, इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स नो सुपच्चक्खायं भवति, दुप्पच्चक्रखायं भवइ, से दुप्पच्चक्रखाई मोसं भासं भास, णो सच्चं भासं भासह "त्ति । तथा 'संविग्गो 'त्ति मोक्खसुहाभिलासी संसारभयमीओ वा, न पुणो रिद्धिजसाइकामो, 'इत्तरं ' - अप्पकालं - चउमा साइकालावहिणा इत्यर्थः, वासद्दो विगप्पे, 'इयरं'- बहुकालं जावज्जीवं इत्यर्थः, For Private & Personal Use Only स्थूलप्राणवधविरति विधिः ॥ ५२ ॥ www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy