________________
श्रावकधर्मपश्चाशक
चूर्मिः ।
॥ ५१ ॥
Jain Education
इमविगलऽसन्निसन्नी नव दस पाणा य बोद्धवा || १ || " ' परिणामे अनुत्तरसयं च 'ति परिणामविसेसे जं अनुचरस्यं भंगाणं, तंपि पाणाइवाय सरूवंति, तं पुण इमेण विहिणा संरंभसमारंभ आरंभा मणवयकायतिगेण गुणिया नव भवंति, एए चेव करणकारण अणुमतितिगेण गुणिया सत्तावीसं भवति, एए चेव कोहमाणमायालोमेहिं चऊहिं गुणिया अनुत्तरं सयं १०८ होइ । संरंभसमारंभारंभाणं च इमं सरूवं-"संकप्पो संरंभो परितात्रकरो भवे समारंभो । आरंभो उदवओ सवनयाणं विसुद्वाणं ||२||" इह सुद्धनया नेगमसंगहबवहारा, उवएसदिक्खादाणाइ सद्यववहारप साहगत्ताउ संरंभाइतिविहवहत्थुवगमाओ य । इयरे पुण उज्जुसुयादयो निच्छइया असुद्वनया, तम्मएण सङ्घववहाराभावाओ, आया चेव अहिंसा आया हिंसति एगविहहिंसांगीकरणाओ यत्ति । अहवा संरंभ मणेणं सयं करेइ संजायकोहपरिणामो एगो, एवं माणमायालोमेहिवि, सधेवि चत्तारि, एते करणेण चत्तारि कारावणेण अणुमहहिंपि, सधेवि बारस एए मणेण, बारस वयणेण काएणवि वारस चैव, एए छत्तीसा संरंभेण, एए चैव समारंभेण आरंभेणवि, सबै अट्टुत्तरसंयंति | समारंभारंभा मणेण कई संभवंति ? भन्नह - मरणाइजणगमंताइ परिजवेंतस्स संभवंति चैव | वायाकायाएहिं संरंभो कहं ?, तिवसंकष्पवर्ग नं किंपि वायाए भणह चेट्ठह वा कारण तं वयारओ वयणकायसंरंभोति । एवं सामश्रेण पाणाइवायसरूवे कहिए जारिसस्स पाणाइवायस्स विरई पढमाणुवयं होड़ तं दरिसेह
थूलगपाणवहस्स विरई दुविहो य सो वहो होइ । संकप्पारंमेहिं वज्जइ संकप्पओ विहिणा ॥ ८॥
इह दुविहा जीवा भवंति थूला सुडुमा य, तत्थ थूला बेइंदियाई, सुडुमा पुणेह एगिंदिया, तत्थ थूलगपाणाणं बेइंदियाईणं वहो - विणासो तस्स विरती निवित्ती पढमाणुवयं होड़। एएण य गाहावयवेण वयसरूवं भणियं । सेसावयवेहिं बीयं
For Private & Personal Use Only
हिंसायां अष्टोत्तरशतभंगाः
॥ ५१ ॥
www.jainelibrary.org