________________
'पंच'त्ति संख्या, तुसो अवधारणे, ततो पंचेच अणुवयाणि, म चत्तारि, जहा मज्झिमबावीसतित्थयराणं तिस्थेसु चचारि महवयाणि होति, जओ सेलगनाए सेलगराया नेमिनाहसीमस्स थावच्चापुत्तस्स समासे पंचाणुवइयं सत्तसिक्खावइयं समणोवासगधम्मं पडिवन्नोत्ति भणियं, अणुब्वयाईति महद्दयावेक्खाए लहुगाणि चयाणि अणुवयाणि, 'धूलगपाणवहविरमणाईणि 'ति धूलगपाणा - वेइंदियादओ तेसिं वहो हिंसा तस्स वेरमणं - विरई निष्चित्ती, आदिसद्दाओ धूलगमुसावायाईणि चत्तारि ॥ ५० ॥ ॐ घेष्पंति, पंचवि एयाणि मूलगुणा । 'उत्तरगुणा उ अन्ने दिसिवयाह'ति अन्नाणि दिसिबयाईणि सत्त उत्तरगुणा भन्नंति, 'इमेसि तु'ति अणुवाणं, भणियाणि सामन्त्रेण वयाणि । संपयं विसेसेण भण्णंति, तत्थ ताव पढमं भन्नति, तत्थवि पाणाड़वासरू कहिजड़ - "दोनि सया तेयाला पाणइवाए पमाउ अट्ठविहो । पाणा चउराईया परिणामदुत्तरस्यं च ॥१॥" दोन्नि सया तेयाला पाणाइवाए- पाणाइवायविसए, कहं १, पुढवाहवण सहकायपजवसाणा एगिंदिया पंच चितिचउपचिदिएहिं सह नव भवति, ते य मणवयणकायरूवेण करणतिगेण गुणिया सत्तावीसं भवति, ते य करणकारावणअणु महरूपयोग तिगेण गुणिया एकासी भवन्ति, तेऽवि अतीत अणागयवट्टमाण कालतिगेण गुणिया दोनि सया तेयाला २४३ भवंति । तहा पमाओ अहो - " अन्नाणं १ संसओ चेत्र २ मिच्छानाणं ३ तहेव य । रागो ४ दोसो ५ महन्मंसो ६ धम्मंमि य अणायरो ७ ॥ १ ॥ जोगाणं दुप्पणिहाणं ८ माओ अट्टहा भवे । " एसोवि पाणाइवायसरूवं, जओ पमत्तो हिंसगो होइ, भणियं च 46 'प्रमत्त योगात् प्राणव्यपरोपणं हिंसे "ति, के ते पाणा ?, जेसिं विसए एत्तिया भेया उडूंति, भन्नड़-पाणा चउराईया, आहसदाओ छ सत्ता अट्ठ नव दसविह पाणा घेष्यंति. भणियं च " इंदिय ५ बल ३ ऊसासाउ २ पाण च छच्च सत्त अद्वेष ।
भावकधर्म
पाशक
चूर्णिः ।
Jain Education In
For Private & Personal Use Only
प्राणाति
पात
|स्वरूपम्
॥ ५० ॥
ww.jainelibrary.org