SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपश्चाशक चूर्णिः । ॥ ४९ ॥ पुनभागिगो एए सुद्धं एएहिं जम्मंति एवमाइया । एत्थोदाहरणं - पाडलिपुत्ते चाणको चंदगुत्तेण भिक्खुगाणं वित्ती हरिया, ते तस्स धम्मं कहेंति, राया तूसति, चाणकं पलोएति, न पसंसतित्ति न देति, तेहिं चाणकभजा ओलग्गिया, ती सो कराणं गाहिओ, तेहिं कहिए तेण भणियं सुभासियंति, रण्णा तं च अन्नं च दिनं वितियदिवसे चाणको भणतिकीस ते दिष्णं १, राया भणति तुज्झेहिं पसंसियंति, सो भणति न मे पसंसियं, सवारंभपवत्ता कहं लोगं पत्तियावेंति, पच्छा ठिओ, केत्तिया एरिसया, तम्हा न कायद्वा । 'परपासंडसंथवो 'त्ति परपासंडेहिं - अन्नतित्थि एहिं सह संथवोसंवसणभोयणआलावाइपरिचओ, एसोवि न कायवो । जओ एगत्थ संवासे तद्धम्मदंसणसवणाओ अणाइभवन्भासेण मिच्छत्तो. दयाओ सम्मत्त भंसो होइति, अओ एसोवि न कायवो । इत्थोदाहरणं-सोरसड्डगो चैव सो पुवभणिओ, उबलक्खणं च एए ते साहम्मियाणणुवहणं १ सीयंताथिरीकरणं २ आवइगयसाहम्मिया अवच्छलकरणं ३ सह सामत्थे तित्थापभावणं यत्ति ४ एएवि चत्तारि दट्ठवा, जओ - "नो खलु अप्परिवडिए निच्छयओ मइलिए व संमत्ते । होइ तओ परिणामो जत्तोऽणुववूह ईया || १ || " भणिया संमत्तस्स अइयारा । संपयं भंगो - " संमत्तं पत्तं पि हु रोरेण निहाणगं व अइदुलहं । पावेहिं अंतरिख पढमकसाएहिं जीवस्स ।। १ ।। " पढियसिद्धा चेव, भावणा पुण" मिच्छत्तकारणाई करेंति नो कारणेवि ते धना । इय चिते मइमं कत्तियसेट्ठी उदाहरणं ॥ १ ॥ " एतीए भावट्टो अक्खाणगाओ नायवो, तं पुण मणियं भणियं सम्मत्तं । इयाणि वयाणं अवसरो रायाभिओगे पंच अणुब्वयाई थूलगपाणवहविरमणाईणि । उत्तरगुणा उ अन्ने दिसिव्वयाई इमेसिं तु ॥ ७ ॥ पं० चू० ५ Jain Educationonal For Private & Personal Use Only परपाषण्ड प्रशंसायां चाणिक्यः ॥ ४९ ॥ www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy