________________
श्रावकधर्मपश्चाशकचूर्णिः ।
BRORS
विद्वज्जुगुप्सायां श्रावकसुता
॥४८
॥
C
SEARCHRADHE RECOR
दंसिओ, जइ पुण फासुएण व्हाएजा को दोसो होजा?, सा तस्स ठाणस्स अणालोइय अपडिकंता कालं किच्चा रायगिहे गणियाए पोद्दे उववमा, गन्मगता चेव अरति जणेइ, गम्भपाडणेहिं न पडति, जाता समाणी उझिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पदेसेण निग्गच्छति सामिणो वन्दगो, सो खंधावारो तीए गंधं न सहति, रना पुच्छियं किमेयंति १, कहियं-दारियाए गंधो, गंतूण दिट्ठा, भणति-' एसेव पढमपुच्छत्ति, गओ, वन्दित्ता पुच्छति, भट्टारओ पुत्वभवं कहेति, भणति राया-कहिं एसा पचणुभविस्सति सुहं वा दुक्खं वा, सामी भणति-एतेण कालेण वेदितं, इयाणि सा तव चेव भजा भविस्सति अग्गमहिसी अट्ठ संवच्छराणि, जाव तुझं रममाणस्स पिट्ठीए हंसोलीणं काहिति तं जाणेजासित्ति, वंदित्ता गओ, सा अवगयगंधा एगाए आभीरिए गहिया, संवड्डिया, जोवणत्था जाता, कोमुइचारे मायाए समं आगता, अभओ सेणिओ | य पच्छन्ना कोमुइचारं पेच्छंति, सेणिओ तीसे दारियाए अंगफासेण अज्झोवन्नो, नाममुदं दसियाए तीसे बंधति, अभयस्स कहियं नाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं टविया, एककं माणुसं पलोएऊण नीणिजति, सा दारिगा दिट्ठा, चोरिति गहिया, परिणीया य, अन्नया य वझुकेण रमंति, रायणियाओ जिएण पोतेण वाहेति इतरी पोतं देति सा विलग्गा, रना सरियं मुक्का य पवइया, एतं दुगुंछाफलं । ___ 'परपासंडपसंस'ति परपासंडा-अन्नतित्थिया तेसिं, पसंसा-संथुई परपासंडपसंसा, परपासंडाणं च सामन्नणं तिन्नि सयाणि तिसट्ठिअहियाणि भवंति, जओ भणियं-" तिनि सया तेसट्ठा पासंडीणं परोप्परविरुद्धा । "-तहा" असियसयं किरियाणं अकिरियवाईण जाण (होइ) चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥" एतेसिं पसंसा ण कायवा
%5C
का॥४८॥
Jain Education Internks.
For Private & Personal Use Only
hw.jainelibrary.org