________________
विचिकित्सायां विद्यासाधक: श्रावक:
श्रावकधर्म-
II जओ उभयप्पगाराओ इह किरियाओ फलसहियाओ निष्फलाओ य दीसंति करिसगाईणं । अह संकाविचिगिच्छाण को | पश्चाशक
परोप्परं विसेसो, भन्नइ, संका जीवाइदवविसया, विचिगिच्छा पुण किरियाविसयत्ति, एसावि न कायवा, सबन्नुभणियसलाचूर्णिः । गुट्टाणाओ होइ चेव फलसंपत्तित्ति, एत्थोदाहरणं-विजासाहगो सावगो, नंदीसरवरगमणं दिवगंधाण देवसंघरिसेण मित्तस्स
पुच्छणं, विजाए दाणं, साहणं, मसाणे चउपायं सिक्कग हेट्ठा इंगाला खायरो य मूलो अट्ठसय वारा परिजवेत्ता पादो सिक्क॥४७॥
गस्स छिजइ, एवं वितिओ तहओ, चउत्थे छिन्ने आगासेणं वच्चइ, तेण विजा गहिया, किण्हचउद्दसिरति साहेति मसाणे, चोरो आरकिखएहिं पारज(पेल्लिओ परिभम )माणो तत्थेव आगओ, ताहे वेढेउं सुसाणं ठिया पभाए घेप्पिहितित्ति, सो य भमतो विजासाहंग पेच्छति, तेण पुच्छिओ, भणति-'विजं साहेमि', चोरो भणति-केण ते दिण्णा ?, सो भणति-सावगेण, चोरेण भणियं इमं दवं गेहाहि, विजं देहि, सो सट्टो वितिगिछति सिज्झेजा न वत्ति, तेण दिन्ना, सो चिन्तेति-सावगो कीडियाएवि पावं नेच्छति, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्ढो गहिओ, तेण आगासगएण लोगो मेसिओ, ताहे सो मुक्को, सट्टा दोवि जाया, एवं निवितिगिछेण होयत्वं । अहवा विउदुगुंछा, तत्थ विउ-साहयो विनायसंसारसहावा परिचत्त| सत्वसंगा तेसिं दुगुंछा-निन्दा, जहा किर साहू अण्हाणगेण सेयमिस्समलखरंटियसरीरा दुग्गंधा भवन्ति ते निन्दइ, को दोसो होजा ? जइ फासुगजलेणं अंगपक्खालणं एए करेंतित्ति, एसावि न कायदा, देहस्स चेव परमत्थओ असुचिसहावत्ताउनि,
एत्थोदाहरण-एगो सड्डो पच्चंते वसति, तस्स धूयाए विवाहे कहवि साहवो आगता, सा पिउणा भणिया-पुत्तिगे ! पडि| लाभेहि साहुणो, मंडियपसाहिया पडिलाहेति, साहूण जल्गंधो तीए अग्घातो, चिंतेति-अहो अणवजो भट्टारगेहिं धम्मो
P
॥४७॥
Jain Education
Skil
For Private & Personel Use Only
T
ww.jainelibrary.org