________________
श्रावकधर्मपश्चाशक
चूर्णिः ।
॥ ४१ ॥
Jain Education,
तत्थ महल्लगस्स नामं रायललिओ, इयरस्स गंगदत्तो, सो महल्लो जं किंचि लब्भइ ततो तस्सवि देह, माऊए पुण अणिट्टो, जहिं पेच्छति तर्हि कट्ठाईहिं पहणइ, अन्नया इंदमहो जाओ, ततो जणएण अप्पसारियं आणिओ, आसंदयस्स हेट्ठा कओ जेमाविति, ओहाडियाओ, ताए किहवि दिट्ठो, ताहे हत्थे घेत्तूण कड्डिओ, चंदणियाए पक्खित्तो, ताहे सो रोयति, पिउणा हात्रिओ, एत्यंतरे साहू भिक्खस्स अतिगओ, सेट्टिणा पुच्छिओ-भयवं ! माऊए पुत्तो अणिट्टो भवति ? हंता भवति, किह
१; ता भणति - "जं दई वड्डए कोहो, नेहो य परिहायए। स विष्णेओ मणुस्सेण, ममायं पुववेरिओ ॥ १ ॥ जं दडुं चड नेहो, कोहो य परिहायइ । स विनेओ मणुस्सेण, एसो मे पुढबंधवो ॥ २ ॥" ततो सो भणइ भयवं ! पवावेह एयं, बाढति विसजिओ, पवतितो तेसिं आयरियाण सयासे, भायावि सिणेहाणुरागेण पचइओ, ते साहू जाया ईरियासमिया, अणिस्सियं तवं करेंति, ताहे सो तत्थ णियाणं करेति ' जइ अस्थि इमस्स तवनियमस्य फलं तो आगमिस्साणं जणमणणयणाणंदणो भवामि, घोरं तवं करेता देवलोगं गया, ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेण बसणेण सामाइयं लद्धं । (८)
तहा अणुभूय उच्छवोऽवि लहइ, आभीरवत् (इव), तेसि कहाणगं इमं - एगंमि पच्चंतियगामे आभीराणि, ताणि साहूण पासे धम्मं सुर्णेति, ताहे देवलोए वति, एवं तेसिं अस्थि धम्मस्व बुद्धी, अन्नया कयाइ इंदमहे वा अण्णंसि वा उसके गयाणि नगरं, जारिसा बाखती, तत्थ लोयं पासंति मंडियपसाहियं, सुगंधविचित्तणेवत्थं, ताणि तं दट्टण भांति - एस सो देवलोओ जो साहूहिं वभिओ, एचाहे जदि बच्चामो सुंदरं करेमो, जेण अम्हेवि देवलोगे उववज्जामो, ताहे ताणि गंतून साहूण
onal
For Private & Personal Use Only
उत्सवे आभीरः
॥ ४१ ॥
www.jainelibrary.org