________________
भावकधर्मपश्चाशकचूर्णिः ।
॥४०॥
ACHERECRUA
तं घरं पविट्ठो, तत्थ सत्थवाहस्स धूया पढमजोवणे वट्टमाणी वीयणयं गहाय अच्छइ, ताहे सो साहू तं भोयणभंडं पेच्छइ, व्यसने सत्थवाहेण भिक्खा णीणाविया, गहिएवि अच्छति, ताहे पुच्छति-किं भगवं! एयं चेडिं पलोएह, ताहे सो भणति-ण मम गंगदत्ता चेडीए पयोयणं, एयं भोयणभंडं पलोएमि, ततो पुच्छति कओ एयस्स तुज्झ आगमो ?, सो भणइ-अजयपज्जयागयं, तेण भणियं-सम्भावं साहह !, तेण भणियं मम व्हायंतस्स एवं चेव ण्हाणविही उवट्ठिया, एवं सहावि भोयणविही, सिरिघराणिवि भरियाणि णिक्खयाणि दिट्ठाणि, अदिट्ठपुवा य धरिया आणेत्ता दिति, साहू भणति-एयं मम आसि, किह ?, तो कहेतिण्हाणादि, ततो पच्चयनिमित्तं अणेण तं भोयणपत्तीखंडं ढोइयं, झडत्ति लग्गं, पिउणो य णाम साहति, ताहे णायं जह एस सो जामाउओ, ताहे उढेऊण अवतासेत्ता परुण्णो, भणति-एयं सवं तव तदवत्थं अच्छति, एसा ते पुत्वदिण्णा चेडी पडिच्छ. सुत्ति, सो भणति-पुरिसो वा पुच्विं कामभोगे विष्पहयति, कामभोगा वा पुचि पुरिसे विप्पहयंति, ताहे सोऽवि संवेगमावण्णो, मा ममंपि एमेव विप्पयहिस्संतित्ति पवतितो, तत्थ एगेण विप्पओगेण लद्धं, एगेण संयोगेण सामाइयं लद्धति । (७)
तहा अणुभ्यवसणो लहइ, जहा दोहि भाउगेहिं लद्धं, भावत्थो कहाणगाओ पोओ, तं च इमं-दो भाउया सगडेण वञ्चति, चक्कुलेंडा य सगडपहे लोट्टइ, महल्लेण भणिय-उव्वत्तेह भंडिं, इयरेण वाहिया भंडी, सा सण्णी सुणेति, छिण्णा चक्केण, मया, इत्थिया जाया हत्थिगापुरे णगरे, सो महल्लतरो पुष्विं मरित्ता तीसे पोट्टे आयाओ, पुत्तो जाओ, इट्ठो, इयरोवि तीए चेव पोट्टे आयाओ, जं सो उववण्णो तं सा चिंतेति-सिलं व हावेजामि, गम्भपाडणेहिं विण पडति, ततो सो जाओ, दासीए हत्थे दिनो, छडेहि, सो सेटिणा दिवो णिजंतो, तेण घेत्तुण अण्णाए दासीए दिण्णो, सो तत्थ संवड्डा, IR॥४०॥
Jain Education inा
For Private
Personal Use Only
W
w.jainelibrary.org