________________
भावकधर्मपश्चाशक
चूर्णिः ।
॥ ३९ ॥
Jain Education In
दिट्ठा, तेसिं किरियाकलावं विभंगाणुसारेणालोएमाणस्स विसुद्धपरिणामस्स अवकरणं जायं, ततो केवली संवृत्तोति । (६) तहा दिवसंजोगविउगो जीवो लहर, जहा महुरादुगवासिवणिएहिं तेसिं चरियं जहा दो महुरातो- दाहिणा उत्तरा य, तत्थुत्तराओ वाणियगो दक्खिणं गओ, तत्थ एगो वाणियगो तप्पडिमो, तेण से पाहुण्णं कथं, ताहे निरंतरा मेत्ता जाया, अहं थिरतरा पीती होहितित्ति जदि अम्हं पुत्तो धूया य जायति तो संजोगं करिस्सामो, ताहे दक्खिणपुत्तस्स उत्तरेण धूयादिण्णा, एत्थंतरे दक्खिण महुरावाणियओ मओ, पुत्तो य से तंमि ठाणे ठविओ ( ठिओ ), अण्णया सो व्हाति, उ हिसिं चत्तारि सोवन्निया कलसा ठविया, ताण वाहिँ रुपिया, ताण बाहिं तंबिया, ताण चाहिं मट्टिया, अण्णया य ण्हायविरइया, तओ तस्स पुवाए दिसाए सोवण्णिओ कलसो णट्टो, एवं चउद्दिसंपि, एवं सर्व्व णट्ठा, उट्ठियस्स ण्हाणपीढंपि , तस्स अद्धिई जाया, णाडइजाओ वारियाओ, जाव घरं पविट्ठो ताहे उबडविया भोयणविही, ताहे सोवण्णिरुपमयाणि रयाणि भायणाणि, ताहे एकेकं भायणं नासिउमारद्धं, ताहे सो पेच्छइ णासंते, जाव से मूलप्पत्ती सावि नासिउमाढत्ता, ताहे तेण गहिया, जत्तियं गहियं तत्तियं ठियं सेसं गठ्ठे, ताहे गओ सिरिघरं जोएति, सोऽवि रितओ, जंपि णिहाणपत्तं तंपि हूं, जंप आभरणं तंपि णत्थि, जेसिपि वड्डउत्तं तेऽवि मणति-तुमं न याणामो, जोवि दासीवग्गो सोऽवि णट्ठो, ताहे चिंतेतिअहो अहं अहणो, ताहे चिंतेति पवयामि, पवइओ, येवं पढित्ता हिंडति, तेण खंडेण गहिएण कोउहल्लेणं जह पेच्छिञ्जामि, विहरंतो उत्तरमहुरं गओ, ताणिवि रयणाणि ससुरकुलं गयाणि, ते य कलसा, ताहे सो मज्जर माहुरो उबगिअंतो जाव ते आगया कलसा, ताहे सो तेहिं चैव मजिओ, ताहे भोयणवेलाए मोयणमंड उबट्ठवियं जहा परिवाडीए ठियं, सोऽवि साहू
For Private & Personal Use Only
संयोगवियोगे
मथुरावणिजौ
॥ ३९ ॥
www.jainelibrary.org