________________
कृतपुण्य:
श्रावकधर्मपञ्चाशक चूर्णिः ।
॥३६॥
गाहियाओ, परिणीओ, मायाए दुल्ललियगोट्ठीए छुढो, तेहिं गणियाघरं पवेसिओ, बारसहिं वरिसेहिं निद्धणं कुलं कयं, तोवि सो ण णिग्गच्छइ, मायापियाणि से मयाणि, भजा य से आमरणगाणि चरिमदिवसे पेसेति, गणियामायाए णायंणिस्सारो कओ, ताहे ताणि अन्नं च सहस्सं पडिविसज्जियं, गणियामाया भणति-णिच्छुब्भउ एसो, सा णेच्छति, ताहे चोरियाए णीणिओ घरं सजिजेति, उइण्णोवि बाहिं अच्छति, ताहे दासीए भण्णति-णिच्छूढोऽवि अच्छसि १, ताहे नियघरं सडियपडियं गओ, ताहे से भज्जा संभमेणं उद्विया, ताहे से सई कहियं, सोगेणं अप्फुग्णो भणति-अस्थि किंचि अन्नहि जाइचा वबहरामि ?, ताहे जाणि आभरणगाणि गणियाए मायाए जं च सहस्सं कप्पासमोल्लं दिन्नं ताणि से दंसियाणि, सत्थो य तदिवसं कंपि देसं गंतुकामो, सो य मंडमोल्लं गहाय तेण सत्थेण समं पहाविओ, बाहिं देउलियाए खर्ट्स पाडिऊण सुत्तो अन्नस्स वाणिय यस्स, मायाए सुयं जहा- तव पुत्तो मओ बहणे भिन्ने, तीए तस्स दवं दिन, मा कस्सति कहेजासि, ताए चिंतिय-मा दवं राउलं पविसिहिति अपुताए, ताहे रति तं सत्थं एइ, जा किंचि अणाहं पवेसेमि, ताहे य तं पासति, पडिबोहेत्ता पवेसिओ, ताहे घर नेऊण रोयति-चिरणटुगो सि पुत्ता, सुण्डाणं चउण्हं ताणं कहेति-एम देवरो ते चिरणदुओ, ताओ तस्स लाइयाओ, तत्थवि वारस वरिसाणि अच्छति, तत्थ एक्ककाए चत्तारि पंच चेडरूवाणि जायाणि, थेरीए भणियं-एत्ताहे णिच्छुभउ, ताओ न तरंति धारेउं, ताहे ताहिं संबलमोयगा कया अंतो रयणाणं भरिया, वरं से एयं पाउग्गं होति, ताहे वियर्ड पाएता ताए चेव देवउलियाए ऊसीसए संबलं ठवित्ता पडियागया, सोऽवि सीयलएणं पवणेणं पडिबुद्धो, पभायं च जायं, सोऽवि सत्थो तदिवसं आगओ, भजाएवि गवेसओ पेसिओ, ताहे उद्ववेत्ता घरं पीओ,
RE*CRICO
का॥३६॥
Jain Education
For Private
Personal Use Only
www.jainelibrary.org