________________
श्रावकधर्मपञ्चाशकचूर्णिः ।
सुपात्रदाने कृतपुण्यः
A
SARA%%EC%95%
गाणि पिंडसयाणि आहारेह, अहं एग पिंडं झुंजामि, तो अहं चेव एगपिंडिओ, मुहुर्ततरस्स उवसंतो, चिंतेति-न एते मुसं वयंति, किह होजा?, लद्धा सुई, होमि णेगपिंडिओ, जद्दिवसं मम पारणयं तद्दिवसं अमेगाणि पिंडसयाणि कीरंति, एते पुण अकयमकारियं भुजंति, तं सच्च भणंति, चितंतेण जाई सरिया, पत्तेयबुद्धो जाओ, अज्झयणं भासइ, 'इंदनागेण अरहया वुत्तं' सिद्धो य । एवं बालतवेण सामाइयं लद्धं तेण । (३)
सद्धाजुत्तो जीवो जहासत्तीए सुपत्ते दाणं देतो सम्मत्ताइ लहइ, जह कयपुन्नओ, तस्स कहाणगं जहा-एगाए वच्छवालीए पुत्तो, लोगेण उस्सवे पायसा उक्खडिया, तत्थ आसण्णघरे दारगरूवाणि पासति पायसं जेमंताणि, ताहे सो मायरं वडेऽति-मम वि पायसं रंधेहि, ताहे नस्थिति सा अद्धितीए परुग्णा, ताओ सएझियाओ पुच्छंति, निबंधे कहियं, ताए अणुकंपाए अण्णाए २ आणीयं खीर सालितंडुला य, ताहे थेरीए पायसो रद्धो, ततो तस्स दारयस्स हायस्स पायसस्स घयमहुजुत्तस्स थालं भरिऊण दिन्नं, साहू य मासखमणपारणए आगओ, जाव थेरी अंतो बाउला ताव तेण धम्मो मे होउत्ति तस्स पायसस्स तिभागो दिनो, पुणोवि चिंतियं-अतिथोवं, वितिओवि भागो दिण्णो, पुणो णेण चिंतियं-एत्थ अण्णं जइ अम्बक्खलादि छुन्भइ ता विणस्सति, ताहे ततिओऽवि भागो दिण्णो, तस्स तेण दबसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण भावेणं देवाउए णिबद्धे, ताहे माया से जाणति-जिमिओ, पुणरवि भरियं, अईव रंकत्तणेण भरियं पोट्ट, ताहे रत्तिं विसूइयाए मओ देवलोगं गओ, तओ चुओ रायगिहे नगरे पहाणस्स धणावहस्स पुत्तो भदाए भारियाए | जाओ, लोगो य गभगएण भणति-कयपुनो जीयो जो उबवण्णो, ततो जायस्स णामं कयं कयपुण्णत्ति, वड्डिओ, कलाउ
%%A4SCRACAE% 45%
॥३५॥
Jain Educations
For Private Personel Use Only
jainelibrary.org