________________
COM
बालतपसि इन्द्रनाग:
श्रावकधर्म- बालतवजुत्तो जीवो सम्मत्ताइ लहह, जहा इंदनागेणं, तस्स चरियं-वसंतपुरं णगरं, तत्थ सेट्ठिघरं मारीए उच्छाइयं, पश्चाशक- इंदनागो नाम दारगो, सो छुट्टो, छुहिओ गिलाणो पाणियं मग्गति, जाव सवाणि मयाणि पेच्छइ, बारंपि लोगेण कंटियाहिं चूर्णिः । दक्कियं, ताहे सो सुणयछिद्देण निग्गंतूण तंमि णयरे कप्परेण भिक्खं हिंडइ, लोगो से देइ इन्भपुत्तोत्तिकाउं, एवं सो संवड्डति,
इओ य एगो सत्थवाहो रायगिहं जाउकामो घोसणं घोसावेति, तेण सुयं, सत्येण समं पत्थिओ, तत्थ तेण सत्थे कूरो लद्धो, ॥३४॥
सो जिमिओ, ण जिष्णो, बीयदिवसे अच्छति, सत्थवाहेण दिट्ठो, चिंतेइ नूणं एस उववासिओ, सो य अवत्तलिंगी, बीयदिवसे हिंडंतस्स सेविणा बहुं गिद्धं च दिण्णं, सो तेणं दुवे दिवसा अजिण्णएण अच्छइ, सत्थवाहो जाणति एस छटुकालिओ, तस्स अत्था जाया, सो तइयदिवसे हिंडंतो सत्थवाहेण सदाविओ, कीस कल्लं नागओ?, तुहिको अच्छति, जाणइ जहा छटुं कएल्लयं, ताहे से दिण्णं, तेणवि अन्ने दो दिवसे अच्छाविओ, लोगोवि पणओ, अण्णस्स णिमंतेतस्सवि ण गेण्हइ, अण्णे भणंति-सो
एगपिंडिओ, तेण तं अट्ठवयं लद्धं, सत्थवाहेण भणिओ-मा अण्णस्म खणा गेण्हेजासित्ति जाव णगरं गम्मति ताव अहं देमि, हा गया णगरं, तेण से नियघरे मढो कओ, ताहे सीसं मुंडावेद, कासायाणि य चीवराणि गेण्हइ, ताहे विक्खातो जातो, ताहे
तस्सविणेच्छइ, ताहे जद्दिवसं पारणयं तदिवसं लोगो आणेइ भत्तं, एगस्स पडिच्छइ, तओ लोगो न याणइ कस्स पडिच्छ्यिंति, ताहे लोगेण जाणणानिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं बच्चइ कालो, सामी समो
सरिओ, ताहे साहू संदिसावेता भणिया-मुहुत्तं अच्छह अणेसणा वट्टति, तंमि जेमिए भणिया-उयरह, गोतमो य भणिओ* मम वयणेणं भणेजासि-भो भो अणेगपिंडिया ! एगपिंडिओ तं दट्ठमिच्छइ, ताहे गोतमसामिणा भणिओ, रुट्ठो, तुब्भे अणे.
RSSROCALCASHASANA S
॥३४॥
Jain Educator
Frerittional
For Private & Personel Use Only
| www.jainelibrary.org