________________
श्रावकधर्मपश्चाशकचूर्णिः ।
614
%
॥ ३३॥
%A5%
देहि, दिण्णं, तेण णियत्तिओ अंकुसेण जहा भमित्ता थले ठिओ, ताहे उयारित्ता णिविसयाणि कयाणि, एगस्थ पच्चंतगामे अकामसुन्नघरे ठियाणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगओ, ते भणति-वेढेउं अच्छामो, मा कोवि पविसउ, निर्जरायां गोसे घेत्थामो, सोऽवि चोरो लोकंतो अच्छइ, कहवि तीए फासो वेइओ, सा दुक्का भणति-कोऽसि तुमं, सो भणति- मेण्ठः चोरोऽहं, तीए मणियं-तुम मम पती होहि जा एवं साहामो, जहा एस चोरोत्ति, तेहिं तहा कएल्लं, पभाए मेंठो गहिओ, IR सूलेण भिन्नो, चोरेण समं वच्चति, जावंतरा णदी, सा तेण भणिया-जहा एत्थ सरत्थंवे अच्छ जाव अहं एयाणि वत्थाभरणाणि उत्तारेमि, सो गओ, उत्तिण्णो पहाविओ, सा भणइ-किं जाहि ?, सो भणइ-जहा ते सो माराविओ एवं ममंपि कहिंचि मारावेसि, इयरोऽवि तत्थ विद्धो उदगं मग्गति, तस्थेगो सद्धो, सो भणति-जइ णमोकारं करेसि तो देमि, तो उदगस्स अट्ठा गओ, जाव तंमि अपने चेव सो णमोकार करेंतो चेव कालगतो, वाणमंतरो जाओ, सट्ठोऽवि आरक्खियपुरिसेहिं गहिओ, सो देवो ओहि पउंजइ, पेच्छइ सरीरगं, सडेच बद्धं, ताहे सो सिलं विउवित्ता मोएइ, तं च पेच्छइ सरत्थंबे निलुक, ताहे से घिणा समुप्पना, सियालरूवं विउवित्ता मंसपेसीए गहियाए उदगतीरे वोलेति, जाब णइओ मच्छो उच्छलिऊण तडे पडिओ, ततो सो मंसपेसि मोत्तूण मच्छस्स पहाविओ सो पाणिए पडिओ, मंसपेसी सेणेण गहिआ, ताहे सियालो झायइ, ताए भण्णति"मंसपेसि परिच्चन्ज मच्छं पत्थेसि जंबुया!। चुक्को मच्छं च मंसं च, कलुणं झायसि कोण्हुया !॥१॥" तेण भण्णइ-"पत्तपुडपडिच्छन्ने, जणयस्स अयसकारीए । चुक्का । पतिं च जारं च, कलुणं झायसि बंधुकी ॥१॥" एवं भणिया विलिया जाया, ताहे सो सयंरूवं दंसेइ, पण्णवेत्ता वुत्ता-पवयाहि, ताहे सो राया तजिओ तेण पडिवना, सकारेण णिक्खंता, देवलोगं गया । (२) 13॥३३॥
HRSIC
AE%E5
Jain Education
a
l
For Private Personal use only
*Tww.jainelibrary.org