SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अकामनिर्जरायां भावकधर्म-8| अहं च पाएसु ते पडिओ ॥१॥" सा भणति-"सुभगा होंतु णईओ, चिरं च जीवंतु जे णदीरुक्खा। सुण्डायपुच्छगाणं घचीहामो पञ्चाशक- पियं काउं॥१॥” ततो सो तीसे घरं वा वारं वा अयाणतो चिंतेति, "अन्नदाणा हरे बालं, जोवणत्थं विभृसया । वेसित्थिमुवयारेण, चूर्णिः वुड़ खुटुं च सेवया ॥१॥" तीसे बितिजगाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेण तेसिं पुष्पाणि फलाणि य दाऊण पुच्छियाणि-का एसा, ताणि भणंति-अमुगस्स सुण्हा, ताहे सो चिंतेइ-केण उवाएण एईए समं संपओगो हवेजा ?, ततो तेण ॥३१॥ चरिका दाणमाणसंगिहीया काऊण विसजिया तीए सगासं, तीए गंतूण सा भणिया-जहा अमुगो ते पुच्छह, तीये रुवाए भंडल्लगाणि धावंतीए मसिलित्तेण हत्थेण पिट्ठीए आहया, पंचंगुलीओ जायाओ, अदारेण य णिच्छ्रद्धा, सा गया, साहतिणामपि ण सहइ, तेण णायं जहा कालपरखपंचमीए, ताहे तेण पुणोवि पेसिया पवेसजाणणानिमित्तं, ताए सलज्जाए आहणिऊण असोगवणियाए चिंडियाए णिच्छूढा, सा गया साहइ-णामंपि ण सहइ, तेण णाओ पवेसो, तेण अवदारेण अतिगतो, असोगवणियाए सुत्ताणि जाव ससुरेण दिट्टा, तेण णायं जहा ण पुत्तोत्ति, पच्छा से पायाओ नेउरं गहियं, चेइयं तीए, भणिओ णाए, णास लहुं, सहायकिच्चं करिजासि, इयरी गंतूण भत्तारं भणति-धम्मो(एत्थं) जामो, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उढवित्ता भणति-तुम्हं एयं कुलाणुरूवं ? जं मम पायाउ, ससुरो निउरं गेण्हति, सो भणइ-सुवसु लभिहिसि, पभाए थेरेण सिटुं, सो रुट्ठो भणति-विवरीओसि, थेरओ भणति-मए दिट्ठो अन्नो, ताहे विवाए सा भणइ-अज अप्पाणं सोहेमि, एवं करहि, हाया जक्खघरं पहाविया, ताहे सो विडो पिसायरूवं काऊण साडएण गेहति, ताहे तत्थ गंतूण जक्खं भणति-जो मम पियदिल्लओ तं पिसायं च मोत्तूण जदि अनं जाणामि तो मे तुम जाणसित्ति, जक्खो विलक्खो चिंतेति-पेच्छह केरि CIRCRAC%AA%E1%AE% GARCAS ॥३१॥ Jain Education For Private Personel Use Only Siww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy