________________
ACTRO
चूर्णि:
Cat
श्रावकधर्म- सल्लो लग्गिहिति, ताहे ते भणंति अम्हे पडिच्छामो, सो भणइ-सवे मरामो, बच्चह तुम्भे अहं भत्तं पच्चक्खामि, ताहे निबंधं 8 अकामपञ्चाशक- काउंठिओ सोवि, न तीरइ सल्लो णीणेउं, पच्छ थंडिल्लं पाविओ छायं च, तेवि गया, ताहे सो वानरजूहबई तं पएसं निर्जरायां
एति जत्थ सो साहू, जाब पुरिल्लेहिं तं दट्टण किलिकिलाइयं, ततो तेण जूहाहिवेण तेर्सि किलिकिलाइयसई सोऊण रूसिएणं मेण्ठः । ॥३०॥
आगंतूण दिट्ठो सो साहू, तस्स तं दट्टण इहावूहा, कहिं मया एरिसो दिट्ठोत्ति ?, जाई संभरिया, बारवई संभरति, ततो सो साहुं वंदति, तं च से सल्लं पासति, ताहे सो तिगिच्छं संभरति, ततो सो गिरि पिलग्गिऊण सल्लद्धरणिसल्लरोहिणीओ
ओसहीओ गहाय आगतो, ताहे सल्लुद्धरणीए पाओ आलित्तो, ततो एगते पडिओ सल्लो, पउणाविओ संरोहणीए, ताहे तस्स पुरओ अक्खराणि लिहइ-जहाऽहं वेयरणीनाम वेजो पुत्वभवे वारवतीए जो आसि, तेणवि सो सुयपुबो, ताहे सो साहू धम्म कहेइ, ताहे सो भत्तं पञ्चक्खाति तिन्निरातिदियाणि जीवित्ता सहस्सारं गओ भणियं च-“सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवग्बोंदिधरो देवो वेमाणिओ जाओ ॥१॥" ओहिं पउंजइ, जाव पेच्छति तं सरीरगं, तं च साहुं, ताहे आगंतूण देविढेि दावेति, भणइ-तुम्हप्पभावेण मे देविड्डी लद्धत्ति, ततो णेण सो साहू साहरिओ तेसिं साहूणं सगासंति, ते पुच्छंतिकिह तुम आगओ? ताहे साहति । एवं तस्स वानरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाण अणुकंपाए लाभो जाओ, इयरहा नरयगमणपाउग्गाणि कम्माणि करेत्ता नरयं गओ होतो, ततो चुयस्स चरित्तसामाइयं भविस्सति सिद्धी य । (१)
तहा अकामनिजराए जीवो सम्मत्ताइ पावेइ सुहपरिणामजुत्तोत्तिकाउ, मेंठवत् , तस्सक्खाणयं इमं-वसंतपुरे नगरे इन्भहै वहूगा (इसवडूगा) नईए व्हाइ, अन्नो य तरुणो तं दट्टण भणति-"सुण्हायं ते पुच्छति एस गई मनवारणकरोरु । एते णईरुक्खा
॥३०॥
CHOCALCASSES
Jain Education
a
l
For Private Personal use only