SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गर्ग इम-पोषणपुरे माओ आगउत्ति, शान्त, ते च दङ्ग इला असमत्थो पथापालमा निच्छिता श्रावकधर्म- पश्चाशकचूर्णिः अनुभूते वल्कलचीरिः Rea ॥२४॥ तेणंति, तस्सक्खाणगं इम-पोयणपुरे णगरे सोमचंदो राया, तस्स धारिणी देवी, सा कयाइ तस्स रण्णो ओलोयणगयस्स केसे रएति, पलियं दद्वण भणति-सामि ! दूओ आगउत्ति, रण्णा दिट्ठी बिसारिया, ण य पस्सति अपुवं जणं, ततो भणतिदेवि ! दिवं ते चक्ख, तीए पलियं दंसियं, धम्मदुओ य सोति, तं च दट्टण दुम्मणसिओ राया, तं नाऊण देवी भणइलज्जह वुड्डभावेणं, निवारिजिहिति जणो, ततो भणति देवि ! ण एवं, कुमारो बालो असमत्थो पयापालणे होञ्जत्ति मे मण्णुं जायं, पुवपुरिसाणुचिण्णेणं मग्गेणं ण गतोऽहंति, वियारे, तुमं पसण्णचंदं सारक्खमाणी अच्छतुत्ति, सा निच्छिता गमणे, ततो पुत्तस्स रजं दाऊण धातिदेविसहिओ दिसापोक्खियतावसत्ताए दिक्खिओ, चिरसुन्ने आसमपदे ठिओ, देवीए पुवाहुओ गब्भो य परिवड्डइ, पसन्नचंदस्स य चारपुरिसेहिं निवेइओ, पुण्णसमए य पसूया कुमारं, वकलेसु ठविउत्ति बक्कलचीरीति, देवी विसूइयारोगेण मया, वणमहिसीदुद्धेण य कुमारो वड्डाविजइ, धातीवि जाव कालेण कालगता, कढिणेण वहति रिसी, वक्कलचीरि परिवडिओ य, लिहिऊण दंसिओ चित्तकारेहि पसण्णचंदस्स, तेण सिणेहेण गणिगादारिगाउ रिसिरूविणीओ खंडमयविविहफलेहिं तं लोभेहत्ति पत्थवियाओ, ताओ णं फलेहिं मधुरेहि वयणेहि सुकुमालपीणुन्नयथणसंपीलणेहि य लोभिंति, सो कयसमवाओ गमणे जाव अतिगओ तावसभंडगं संठवेउं ताव रुक्खारूढेहिं चारपुरिसेहिं तासि सन्ना दिना-रिसी आगउत्ति, ताओ दुयमवर्कताओ, सो तासि वीहिमणुसज्जमाणो तातो अपस्समाणो अन्नतो गतो, सो अडवीए परिभमंतो रहगतं पुरिसं दट्टण तात अभिवादयामित्ति भणतो रहिणा पुच्छितो-कुमार ! कत्थ गंतवं, सो भणइ-पोयणं नाम आसमपयं, तस्स य पुरिसस्स तत्थेव गंतवं, तेण समयं वच्चमाणो रहिणो भारियं तायत्ति आलवति, तीए भणियं-को इमो उवयारो ?, रहिणा 1 c ROCARSHAN ॥ २४॥ en Education in For Private Personal Use Only A w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy