SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रेयांसः श्रुते आनन्दश्च विकधर्म-टून पुण जाणति किं पुण भविस्सतित्ति, राया भणति कुमारस्स महंतो कोई लाभो भविस्सतित्ति भणिऊण उडिओ अत्थाणाओ, पश्चाशक-II सेजंसोऽवि गओ नियभवणं, तत्थ ओलोयणठिओ पेच्छति सामि पविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिपावं. चूर्णिः । जारिसं च पपियामहस्तत्ति, जाई संभरिया, सो पुत्वभवे भगवओ सारही आसि, तेण तत्थ तित्थयरो तित्थयरलिंगेण विद्रोत्ति, वहरनामे य पञ्चयंते इमोवि अणुपवइओ, तेण तत्थ सुयं-जहेस वइरनाभो भरहे पढमतित्थयरो भविस्सतित्ति, तं एसो सो ॥ २३॥ भगवति, तस्स य मणूसो खोयरसघडएण सह अईइ, तं गहाय भगवंतमुवडिओ, कप्पतित्ति सामिणा पाणी पसारिओ, सन्बो निसट्ठी पाणीसु, अच्छिद्दपाणी भयवं, उवरि सिहा वद्धइ, ण य च्छडिजइ, भगवतो एस लद्धी, भगवया सो पारिओ, तत्थ दिवाणि पाउन्भूयाणि, तंजहा-वसुहारा वुढा, चेलुक्खेवो कओ, आहयाओ देवदुंदुहिओ, गंधोदयकुसुमबरिसं मुकं, आगासे य अहो दाणं २ घुट्ठति, ततो तं देवसन्निवायं पासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने य रायाणो, ताहे सेअंसो ते पनवेति-एवं भिक्खा दिजइ, एएसिं च दिण्णे सोगतिं गम्मइ, ततो ते सत्वेऽवि पुच्छंति-कहं तुमे जाणियं जहा सामिस्स भिक्खा दायवत्ति, सेजंसो भणति-जातिस्सरणेण, अहं सामिणा सह अट्ठ भवग्गहणाणि अहेसि, ततो संजायकोउहल्ला भणतिइच्छामो नाउं अट्ठसु भवग्गहणेसु को को तुम सामिणो आसित्ति ?, ततो सो तेसिं पुच्छताण अप्पणो सामिस्स य अद्वैभवसंबद्धं कहं कहेति । सयंभूरमणमच्छा वा जहा पडिमासंठियमच्छे पउमे य दट्टण लभंति, तत्थ किर मच्छपउमाणं सबसंठाणाणि अत्थि, मोत्तुं वलयसंठाणति (१), 'सुए' य तित्थगराइवयणे लब्मइ, जहा आणंदकामदेवेहिं लद्धं, तेसिं चरियाणि जहा उवासगदसासु तहा दट्टवाणि (२), 'अणुभूए' य किरियाकलावे सइ लभइ, जहा वकलचीरिणा पिउसंतगं उवगरण पडिलेहं RRCISC P॥ २३ ॥ JainEducation int For Private Personel Use Only O w .jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy