________________
RRC
श्रावधर्म
भिक्खुएहि भण्णइ-अम्ह एयं वहाहि पत्थयणं, तो तुज्झवि देजिहित्ति, तेण पडिवनं, अन्नया तस्स पोट्टसरणी जाया, सो चीव- सम्यक्त्वपश्चाशक-
II रेहिं वेढिओ तेहिं अणुकम्पाए, सो भट्टारगाण नमोकार करेंतो कालं गओ देवो वेमाणिओ जाओ, ओहिणा तच्चन्निवायसरीरं लामे चर्णिः । पेच्छइ ताहे सभृसणेण हत्थेण परिवेसेति, सद्धाण ओगंभावणा, आयरियाण आगमण, कहणं च, तेहिं भणियं-जाह अग्गहत्थं दृष्टादि
गिहिऊण भणह-नमो अरहंताणं बुज्झ गुज्झगा २, तेहिं घेत्तूण भणिओ, संबुद्धो, वंदित्ता लोगस्स कहेति जहा-नस्थि एत्थं ॥ २२ ॥
प्रकाराः धम्मो, तम्हा परिहरेजा, अह तेसिं दाणे को दोसो होजा जेणेवं असणाइदाणनिसेहो कीरह ? भन्नइ-तेसिं तब्भत्ताणं च मिच्छत्तथिरीकरणं, धम्मबुद्धीए देंतस्स संमत्तलञ्छणं आरंभाइदोसो य होइ, अणुकंपाए पुण देजावि, जओ भणियं-"सत्वेहिंपि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंचि पडिसिद्धं ॥ १॥" तहा वुत्तीएवि भणियं, दाणेवि एगंतसो से पावे कम्मे कञ्जइ तेण न देइ, कालुणियाए पुण देइवि जयणाए, नवि धम्मोति ।
अहवा इमेहिं पगारेहिं संमत्ताइलाभो होइ-"दिढे सुएं मर्गुभूए कम्माण खए कए उवसमे यें । मणवयणकार्यंजोगे य पसत्थे18 लब्भए बोही ॥१॥" दिवे-भगवंतपडिमाइए सम्मत्ताइलाभो होइ, जहा सेयंसेण भगवंतदसणाउ लद्धं, तत्थ कहाणगं-कुरुजणवए गयपुरनगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पव्वयं सामवण्णं पासति, ततो णेण अमयकलसेणाभिसित्तो अब्भहियं सोहिउमाढत्तो, नयरसेट्ठी सुबुद्धीनामा, सो सूरस्स रस्सिसहस्सं थाणाउ चलियं पासति, नवरि सेजंसेण हुक्खुत्तं सो अहिययरं तेयसंपन्नो जाओ, राइणा सुमिणे एको पुरिसो महप्पमाणो महया रिखुबलेण सह जुझंतो दिट्टो, सेजंसेण साहेजं दिन्न, तओ तेण तं बलं भग्गति, ततो अच्छाणीए एगतो मिलिया सुमिणे साहेति, * ॥२२॥
RECECAAA
ॐॐॐ
Jain Education
na
For Private & Personel Use Only
Gilwww.jainelibrary.org