________________
461%
श्रावकधर्मपश्चाशक
गणामि
योगे दृष्टान्त:
चूर्णिः ।
॥२१॥
SECAAAA5%%%A5%
गेण वरुणो रहमुसले निउत्तो, एवं कोवि सावगो गणाभिओगेण भत्तं दवाविज्जेज, देंतोवि सो नाइयरति धम्मं । गणो नाम समुदाओ। बलाभिओगेवि एमेव । देवताभिओगेण जहा एगो गिहत्थो सावगो जातो, तेण वाणमंतराणि चिरपरिचिताणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा तस्स गावीरक्खणगो पुत्तो, तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उइण्णा साहइ तजेंती किं ममं उज्झिसि नवत्ति ? सावगो भणति-नवरि मा मम धम्मविराहणा भवउ, सा भणतिममं अच्चेहि, सो भणति-जिणपडिमाणं अवसाणे ठाहि, आम ठामि, तेण ठविया, ताहे दारगो गावीउ आणीयाउ, एरिसया केत्तिया होहिंति तम्हा न दायवं, एवं दवाविजंतो नातिचरति । गुरुनिग्गहेण-भिक्खुउवासगपुत्तो सावगधूयं मग्गति, ताणि न देंति, सो कवडसड्डत्तणेण साहू सेवेति, तस्स भावओ उवगतं, पच्छा साहेति-तेण कारणेण पुवं ढुक्कोमि, इयाणि सब्भावो सावयो, साहू पुच्छति, तेहिं कहितं, ताहे दिना धूया, सो सावगो जुयघरं करेति, अन्नया तस्स मातापितरा भत्तं भिक्खुगाण करेंति, ताई भणंति-अज एकसि वच्चाहि, सो गओ, भिक्खुएहि विजाए अभिमंतिऊण फलं दिन्नं, ताए वाणमंतरीए अहिडिओ, घरं गओ तं सावगधूयं भणति, भिक्खुगाण भत्तं देमो, सा नेच्छति, दासाणि सयणो य आरद्धो, सञ्जो उस्सविया, आयरियाण गंतुं कहेति, तेहिं जोगपडिभेदो दिनो, सा बाणमंतरी णट्ठा, साभाविओ जाओ, पुच्छति-कहं कहं वत्ति, कहिते पडिसेहेति, अन्ने भणति-तीए मयणमिञ्जाए वामिओ (प्र. वमाविओ) सुत्तो साभाविओ जाओ, भणंति-अंबापिउच्छलेण मणामि वंचिउत्ति, तं किर फासुयं साहूणं दिन्नं, एरिसया केत्तिया आयरिया होहिंति ?, तम्हा परिहरेजा । वित्तीकंतारेणं देजा, जहा सोरडगो सद्धो उज्जेणि वच्चति दुकाले तच्चणिएहिं समं, तरस पत्थयणं खीणं,
४
॥
JainEducationind
For Private
Personal Use Only
Tww.jainelibrary.org