SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपश्चाशकचूर्णिः । सम्यक्त्वलामे दृष्टान्ताः ACANCE सहसंमइयाएचि, जाईसरणपइभाइणा केई लहंति, परवागरणा अण्णेत्ति-परोरएसाओ अन्ने संमत्तवररयणं लहंति, एत्थ संमत्ताइलाभविही संखेवेणं भन्नइ इह जीवा दुविहा भवंति-भवा अभव्या य, तत्थ भवाणं तिन्नि करणाणि भवंति, करण नाम परिणामविसेसो, तंजहाअहापवत्तकरणं अपुवकरणं अनियट्टिकरणं च, तत्थ जह चेव पवत्तं अहापवत्तं तं च अणाइ १, अपत्तपुवं अपुवं २, नियत्तणसहावं नियट्टि, न नियट्टि अनियट्टि, संमईसणलाभाओ आरओ जंन नियत्तइ ३, तत्थ अभवाणं पढमं चेव भवइ, तत्थ जाव गठिठाणं ताव आइमं भवइ, गठिठाणं अइक्कमंतस्स बीयं, संमईसणलाभाभिमुहस्स तइयंति । तत्थ करणतिगं अंगीकाऊण इमे संमत्ताइलाभदिटुंता-“पल्लग १ गिरिसरिउवले २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६। कोदव ७ जल ८ वत्थाणि ९ य सामाइयलाभदिवता ॥१॥" तत्थ पल्लयदिळतो-पल्लओ पसिद्धो, तत्थ जहा कोइ महंते पल्ले धनं अप्पं अप्पतरं पक्खिवइ बहुबहुयरं गेण्हइ तं च कालंतरेण खिजइ, एवं कम्मधन्नपल्ले जीवो अणाभोगओ अहापवत्तकरणेण थोवं थोवतरं उवचिणंतो बहुबहुयरं खवंतो गंठिं पावेइ, पुणो गंठिमइक्कमंतस्स अपुवकरणं भवइ, संमईसणलाभाभिमुहस्स पुण अनियट्टिकरणंति, एस पल्लगदिद्रुतो (१)। कहं पुण अणाभोगओ बहुतरकम्मक्खओ होइ ?, भन्नइ-गिरिसरिया-पवयनदी तीसे उवला-पाहाणा गिरिसरिउवला तेसिं दिढतेण, किं भणिय होइ?, भण्णइ-जहा गिरिसरिउवला परोप्परं संघरिसेण उबओगसुन्नावि विचित्तागारा भवंति, एवं अहापवत्तकरणेण जीवा जहाविहकम्मठिइविचित्तरूवा भवंतित्ति (२)। पिवीलिकाकिडिका, तासि दिलुतो जिणभद्दगणिखमासमणविरइयगाहाहिं भन्नइ-"खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । SARASWAR Jain Education Inter For Private & Personel Use Only haw.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy