SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 4+4+4+4+4+4 पञ्च लिङ्गान्युत्पत्तिद्वारं च श्रावकधर्म- भवेसु निवेयउ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य॥१॥" नारयतिरियनरामरभवेसु सबेसु चेव निवेयओ- पश्चाशक-12 निवेएण हेउणा दुक्खं वसइ-दुक्खेण अच्छइ, अकयपरलोयमग्गोत्ति-अकयधम्माणुट्ठाणो, एसो हि संसारे परलोगाणुद्वाणं चूर्णिः । विणा सबमेव असारं मन्नइत्ति, ममचविसवेगरहिओ य-पयईए पुत्तकलत्ताइसु निम्ममत्त एव विनायपरमत्थोत्तिकाउं (३)। तहा-"दट्टण पाणिनिवहं भीमे भवसागरंमि दुक्खत्तं । अविसेसओऽणुकंपं दुहावि सामथओ कुणइ ॥१॥" दगुण पाणिनिवहंजीवसमूहं भीमे-भयजणगे भवसागरे-संसारसमुद्दे दुक्खत्तं-सारीरमाणसेहिं दुक्खेहिं अमिभूयं-पीडिअं, अविसेसओ-सामनेण सकीयपरकीयविचाराभावेण अणुकंप-दयं, दुहावि-दबओ भावओ य, तत्थ दबओ फासुगपिंडाइदाणेण, भावओ सुमग्गजोयणेण, सामत्थओ-ससत्तिअणुरूवं अणुकंपं करेइत्ति (४) । तहा-"मन्नइ तमेव सच्चं निस्संकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सई कंखाइविसोत्तियारहिओ ॥१॥" मन्नइत्ति-पडिवाइ, तमेव सचं निस्संक-संकारहियं जं जिणेहिं पन्न-जं तित्थगरेहि दश भणियं, सुभपरिणामो-पुत्वभणियविसेसणजुत्तो, सवं मन्नइ, न पुण किंचि मबई किंचि न मन्नइत्ति, कंखाइविसोत्तियारहिओ कंखा-अन्नोन्नदसणग्गहसरूवा, आइसदाओ विचिकिच्छाई घेप्पंति, सुभज्झवसायाओ असुभज्झवसायगमणं विसोचिया भण्णइ, एयाहिं रहि उत्ति (५) भणियं भेयदारं । संपयं 'जह जायईत्ति तइयदारं दंसिजइ-"काऊण गठिभेयं सहसंमइयाइ पाणिणो केई । परवागरणा अन्ने लहंति संमत्तवररयणं ॥१॥" जीवस्स कम्मजणिओ घणरागदोसपरिणामो गंठी भन्नइ, तस्स य भेयं काऊण, कि ? लहंतिपावंति, संमत्तवररयण-संमत्तमेव दवरयणवेक्खाए वरं-पहाणं रयणं संमत्तवररयणं, केइ पाणिणो-भवजीवा, कहं ? ARRIEROSAGAROKAR +4+4+4- PI॥ १५ 4-4 Jain Eduent an in For Private & Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy