SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपश्चाशक चूर्णिः ॥ १४ ॥ Jain Education Int बावनकुदंसणवजणा य सम्मतसद्दहणा || १ ||" परमत्था - जीवाइपयत्था तेसु संथवो- पुणो पुणो तस्सरूवभावणाजणिओ परिचओ, वासो उत्तरलिंगविगप्पावेक्खाए समुच्चए, सु-सुट्टु दिट्ठा-उवलद्धा परमत्था जीवादओ जेहिं ते सुदिट्ठपरमत्थाआयरियाई तेर्सि सेवणं - पज्जुवासणं, वासदो अभणियत्थसमुच्चए, तेण जहासत्तीए तेर्सि वेयावच्चकरणं च अविसदो पुढावेक्खाओ समुच्चर, बावन्नकुदंसणत्ति वावन्नं विणङ्कं दंसणं जेसिं ते वावनदंसणा, जेहिं लद्धपि सम्मत्तं कम्मदोसाओ वमियं, तहा कुच्छियं दरिसणं जेसिं ते कुदरिसणा-सक्कताव साई तेसिं वजणं परिहारो वावन्नकुदंसणवञ्जणं, मा होउ एए अपरिहरंतस्स संमत्तमालिनंति चकारो समुच्चये, संमत्तसद्दहणं-संमत्तं अस्थिति एएहिं सहिजह अओ लिंगाणि एयाणिति । तहा पसम संवेगनिद्वेय अणुकंपा अत्थित्तसरूवाणिवि आगमे भणियाणि लिंगाणि, तंजहा - "पयईए कम्माणं वियाणिउं वा विवागमसुहंति । अवरद्वेऽवि न कुप्पड़ उवसमओ सङ्घकालंपि ।। १ ।।" पयईए वा संमत्तपोग्गलवेयगजीवसहावेण, कम्माण-कसायजणियाणं, वियाणि विवागं असुभंति-कसायाविट्टो अंतोमुहुत्तेण जं कम्मं बंधह तं अणेगाहिं सागरोव मकोडाकोडी हिंबि दुक्खेण चैव एहत्ति, अओ असुभो कम्माणं विवागो, एयं जाणेता किं १ अवरद्वेवि-विणासकारगेऽवि न कुप्पह-न कोवं करेइ, उवसमओ - उबसमेण हेउणा सवकालंपि जाव संमत्तपरिणामो अस्थित्ति (१) । तहा - " नरविबुहेसरसोक्खं दुक्खं चि भाव उन्नत । संवेगओ न मोक्खं मोत्तूण वा किंचि पत्थे ॥ १ ॥" नरेसरो-चक्कवट्टी, विबुहेसरो-इंदो एएसिं सोक्खं असामाविगताओ कम्मजणियत्ताओ सावसाणत्ताओ य दुक्खमेव भावओ-परमत्थओ मन्नतो, संवेगओ-संवेगेण हेउणा न मोक्खं साभाविकजीवरूवं अकम्मजं अपजवसाणं मोत्तुं किंचिवि पत्थे - अभिलसइत्ति (२) । तहा - " नारयतिरियनरामर For Private & Personal Use Only चत्वारिश्रद्धानानि पञ्चलिङ्गानि च ॥ १४ ॥ www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy